यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिपः, पुं, (अंह्रिभिः पिबति इति । पा पाने । सुपोति योगविभागात् कः । वृक्षः । इति हलायुधः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिप¦ पु॰ अंह्रिणा मूलेन पिबति सिक्ततोयम् पा--क। वृक्षमात्रे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिप¦ m. (-पः) A tree. E. अंह्रि the root, and प from पा to drink. [Page002-a+ 60]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिप/ अंह्रि--प m. " root-drinker " , a tree L.

"https://sa.wiktionary.org/w/index.php?title=अंह्रिप&oldid=193718" इत्यस्माद् प्रतिप्राप्तम्