यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाम¦ त्रि॰ न कामयते काम--णिङ्--अच्। इच्छाशून्ये
“नाकामो दातुमर्हतीति” स्मृतिः। कामनाविषयफलाननु-सन्धायिनि।
“अकामो विष्णुकामोवेति” स्मृतिः स्मर-विकारशून्ये च।
“भयादकामाऽपिहि दृष्टिविभ्रममिति” शकु॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाम [akāma], a. [नास्ति कामो यस्य]

Free from desire, affection, love; अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् Ms.2.4. everything is an act of his will.

Reluctant, unwilling; यो$कामां दूषयेत्कन्यां स सद्यो वधमर्हति । Ms.8.364; also नाकामो दातुमर्हति.

Uninfluenced by, not subject to, love; भयादकामापि हि दृष्टिविभ्रमं Ś.1.23.

Unconscious, unintentional; अकामोपनतेनेव साधोर्हृदयमेनसा R.1.39 unconsciously committed.

The Sandhi which causes the dropping of a final र् before a following र्. -Comp. -कर्शन a. Ved. not frustrating desire; शिक्षानरः प्रदिवो अकामकर्शनः Rv.1.53.2.-हत a. not smitten with desire or affection, free from desire, calm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाम/ अ-काम mf( आ)n. without desire or wish

अकाम/ अ-काम mf( आ)n. unintentional , reluctant

अकाम/ अ-काम mf( आ)n. (in Gr. )the संधिwhich causes the dropping of a final र्before a succeeding र्.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाम वि.
(नास्ति कामः यस्मिन् यस्य वा) जो कोई विशेष कामना (जिसकी पूर्ति यज्ञानुष्ठान से अपक्षित हो) नहीं रखता हो तै.सं. 3.2.8.3।

"https://sa.wiktionary.org/w/index.php?title=अकाम&oldid=483701" इत्यस्माद् प्रतिप्राप्तम्