यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्डः, त्रि, (न खण्ड्यते इति । खडि भेदने घञ् । नास्ति खण्डो यस्य इति वा ।) खण्ड रहितः । पूर्णः । इत्यमरः ॥ (“अखण्डं पुण्यानां फलमिव च तद्रूपमनघम्” इति शाकुन्तले ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।2।4

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड¦ त्रि॰ खडि--घञ् न॰ त॰। संपूर्णे, सकले
“अख-ण्डसाम्राज्यपतितत्वमेतीति” जातकम् खण्डभिन्ने पु॰ न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड¦ mfn. (-ण्डः-ण्डा-ण्डं) All, entire. E. अ neg. and खण्ड a part.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड [akhaṇḍa], a. [खण्ड्-घञ्, न. त.] Unbroken, whole, entire, complete; अखण्डं पुण्यानां फलमिव Ś.2.1.; अखण्डकलः शशी Māl.2.2.; with undiminished orb, full; निर्जिगाय मुखमिन्दु- मखण्डम् Ki.9.38; अखण्डेन तपसा 1.63; undisturbed सुन्द- स्त्रीदमनेप्यखण्डयशसः U.5.34 u.1.; of untarnished, unsullied fame; ˚द्वादशी the 12th day of the bright half of मार्गशीर्ष.-ण्डम् adv. Uninterruptedly; अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता Ki.1.29.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड/ अ-खण्ड mfn. not fragmentary , entire , whole

अखण्ड/ अ-खण्ड n. time L.

अखण्ड/ अ-खण्ड n. ( अ-खण्डा द्वा-दशी) , the twelfth day of the first half of the month मार्गशीर्ष.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अखण्ड वि.
हानि-रहित (दाँतों या होठ के लिए); बौ.श्रौ.सू. 2.3 (‘होतृ’ नामक ऋत्विक् की अर्हता); 2. (माप की रस्सी) जो एक टुकड़े में हो, का.शु. 7.14।

"https://sa.wiktionary.org/w/index.php?title=अखण्ड&oldid=483963" इत्यस्माद् प्रतिप्राप्तम्