यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नित्रेता¦ f. (-ता) The aggregate of the three fires maintained by the Brahman householder, the Garhapatya or domestic, Ahavaniya or consecrated, and Dakshina or southern. E. अग्नि and त्रेता triad.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्नित्रेता/ अग्नि--त्रेता ([ Mn. MBh. ]) f. the three sacred fires , called respectively गार्हपत्य, आहवनीय, and दक्षिण.

"https://sa.wiktionary.org/w/index.php?title=अग्नित्रेता&oldid=484072" इत्यस्माद् प्रतिप्राप्तम्