यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठः, पुं, (अग्नौ तिष्ठतीति । अग्नि + स्था + कः) । लौहमयतण्डुलादिभर्जनपात्रं । इति त्रिकाण्ड- शेषः ॥ (कडा इति भाषा) ।

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठ¦ पु॰ अग्नौ स्थातुमर्हति स्था--क षत्वम्। वह्नौ स्थितियोग्ये लौहमये कटाहादिपात्रे।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठ¦ n. (-ष्ठं) An iron frying-pan. mfn. (-ष्ठः-ष्ठा-ष्ठं) Placed in or on fire. E. अग्नि and ष्ठ what stays or remains, from स्था to stand.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निष्ठ/ अग्नि--ष्ठ mfn. placed in , or over , near the fire

अग्निष्ठ/ अग्नि--ष्ठ m. a pan , fire-pan R. ([See. -ष्ठिका])

अग्निष्ठ/ अग्नि--ष्ठ m. a vehicle carrying the fire A1pS3r.

अग्निष्ठ/ अग्नि--ष्ठ m. (in the अश्वमेधsacrifice) the eleventh यूपor sacrificial post , which (of all the twenty-one) is nearest the fire S3Br.

"https://sa.wiktionary.org/w/index.php?title=अग्निष्ठ&oldid=484137" इत्यस्माद् प्रतिप्राप्तम्