सम्स्कृतम् सम्पाद्यताम्

नामम् सम्पाद्यताम्

  1. नारी
  2. महिळा
  3. महती
  4. योषित्
  5. स्त्री
  6. वनिता

निर्मित शब्दाः सम्पाद्यताम्


अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना, स्त्री, प्रशस्तानि अङ्गानि अस्या इति अङ्गात् कल्याण इति नः । कामिनी । सुन्दराङ्गी स्त्री । इति मेदिनी । (मनुः -- “ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः” ।) सार्व्वभौमनाम्न उत्तरदिग्गजस्य पत्नी । इत्य- मरः ॥ वृषकर्कटकन्यावृश्चिकमकरमीनराशयः । इति ज्योतिषतत्त्वम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना स्त्री।

सार्वभौमस्य_हस्तिनी

समानार्थक:अङ्गना

1।3।5।1।3

ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती। क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम्.।

पति : उत्तरदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

अङ्गना स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।3।1।1

विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना¦ स्त्री प्रशस्तमङ्गमस्ति अस्याः अङ्ग + न। अङ्गसौठववत्यांयोषिति, योषिन्मात्रे च,
“अङ्गना वामनस्य स्यात्” इतिहैमोक्तेः वामनदिग्गजयोषिति च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना [aṅganā], [प्रशस्तम् अङ्गं यस्याः सा; अङ्गात् कल्याणे नः P.V. 2.1.]

A woman or female in general; नृप˚, गज˚, हरिण˚ &c.

A woman with wellrounded limbs, a beautiful woman.

(Astr.) Virgo. कन्याराशिः

The female elephant of the north.

Comp. जनः the female sex, woman-kind.

woman. -प्रिय a. beloved of women.

(यः) N. of a plant (अशोक) Jonesia Aśoka, for women are fond of decking their persons with Aśoka flowers.

Name of a medicinal fragrant plant प्रियङ्गु (Mar. गव्हला). It is a small plant used in perfumed oils and ointments.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गना f. " a woman with well-rounded limbs " , any woman or female

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--wife of वामन, the elephant. Br. III. 7. ३३९.

"https://sa.wiktionary.org/w/index.php?title=अङ्गना&oldid=484303" इत्यस्माद् प्रतिप्राप्तम्