यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली, स्त्री, (अङ्गारवत् रक्तवर्णा वल्ली कर्म्म- धारयः । गुञ्जालता, स्वार्थे कन् अङ्गारवल्लिका ।) महाकरञ्जः । भार्गी । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली स्त्री।

भार्गी

समानार्थक:हञ्जिका,ब्राह्मणी,पद्मा,भार्गी,ब्राह्मणयष्टिका,अङ्गारवल्ली,बालेयशाक,बर्बर,वर्धक

2।4।90।1।1

अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः। मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली¦ स्त्री अङ्गारा इव रक्तफलत्वात् रक्तावल्ली कर्म्म॰। रक्तवर्णफलयत्याम् (कुं च) इति प्रसिद्धायाम् गुञ्जालतायांकरञ्जवृक्षे च। स्वार्थे कन्। अङ्गारवल्लिका तत्रैव।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली¦ f. (-ल्ली) See अङ्गारवल्लरी।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गारवल्ली/ अङ्गार--वल्ली f. (various plants) , Galedupa Arborea

अङ्गारवल्ली/ अङ्गार--वल्ली f. Ovieda Verticallata

अङ्गारवल्ली/ अङ्गार--वल्ली f. भार्गी

अङ्गारवल्ली/ अङ्गार--वल्ली f. गुञ्जा.

"https://sa.wiktionary.org/w/index.php?title=अङ्गारवल्ली&oldid=484349" इत्यस्माद् प्रतिप्राप्तम्