यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृ [aṅgīkṛ], 8 U. [connected with अङ्ग or अङ्ग-च्वि; अनङ्गम् अस्वोपकरणं स्वकीयम् अङ्गं क्रियते]

To accept, to betake oneself to, to take to; लवङ्गी कुरङ्गी दृगङ्गीकरोतु Jagannātha; दक्षिणा- माशामङगीकृत्य गन्तव्यम् K.121 in the southern direction, towards the south; अङ्गीकृत्य अयशः 16; यदि मृत्युमङ्गीकरोमिibid.; एवमङ्गीकारयितुं मया भणितम् Mk.8 to make her consent.

To promise to do, to agree or consent to, undertake; किं त्वङगीकृतमुत्सृजन् कृपणवत् श्लाघ्यो जनो लज्जते Mu.2.18.

To own, acknowledge, confess, admit, grant.

To subdue, to make one's own.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गीकृ/ अङ्गी-- to take the side of; to agree to , assent , promise , confess.

"https://sa.wiktionary.org/w/index.php?title=अङ्गीकृ&oldid=195085" इत्यस्माद् प्रतिप्राप्तम्