यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलः पुं, (अङ्ग + उन् अङ्गौ हस्ते लीयते अङ्गु + ली + डः) हेमचन्द्रः ॥ अङ्गुली ॥ इत्यमरटीकायां रमानाथः ॥ अष्टयवपरिमाणं । इत्यमरटीकायां वाचस्पतिः ॥ (अष्टसंख्यकयवोदरपरिमाणे यवो- दरैरङ्गुलमष्टसंख्यैरिति भास्कराचार्य्योक्तेः न० ।) (यथा रामायणे, -- “न ह्यविद्ध्वं तयोर्गात्रे बभूवाङ्गुलमन्तरं” ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल¦ पु॰ अङ्ग--उल। हस्तपदशास्वायाम् (आंगुल) इतिख्यातायाम्। वात्स्यायनमुनौ च।
“यवोदरैरङ्गुलमष्टसंख्यै-रिति” भास्कराचार्य्योक्ते अष्टयवोदरपरिमाणेतु न॰। अङ्गौपाणौ लीयते वा ड। अङ्गुष्ठे न॰।
“समन्तादङ्गुलोत्सेधंहस्तमात्रं तु स्थण्डिलमिति” पुरा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल¦ m. (-लः)
1. The thumb.
2. A finger.
3. A measure of eight barley corns.
4. The name of a saint. See वात्स्यायन।
5. A digit, or one- twelvth part of any dimension. E. अङ्ग to count and उल aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुलः [aṅgulḥ], [अङ्ग्-उल्]

A finger.

The thumb, अङ्गौ पाणौ लीयते (n. also).

A finger's breadth (n. also), equal to 8 barley-corns, 12 Aṅgulas making a वितस्ति or span, and 24 a हस्त or cubit; शङ्कुर्दशाङ्गुलः Ms. 8.271.

(Astr.) A digit or 12th part.

N. of the sage Chāṇakya or Vātsyāyana.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल m. ( अग्or अङ्ग्) , a finger

अङ्गुल m. the thumb

अङ्गुल m. a finger's breadth , a measure equal to eight barley-corns , twelve अङ्गुलs making a वितस्तिor span , and twenty-four a हस्तor cubit

अङ्गुल m. (in astron. ) a digit , or twelfth part

अङ्गुल m. N. of the sage चाणक्यL.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अङ्गुल न.
‘अङ्गुल’, एक माप का नाम (= 6 अथवा 8 यव = यव के दाने के परिमाण वाला), मा.श्रौ.सू. 1०.1.4.4; = 14 अणु. बीज अथवा 34 तिल के दाने के परिमाण वाला, बौ.शु.सू. के अनुसार, श्रौ.प.नि. 2.9। अङ्गुलपरिमाण एक माप जिसे ‘अङ्गुल’ कहा जाता है = 14 अणु के बीज एवं 34 तिल के दाने के बराबर वाला माप, श्रौ.प.नि. 2.9।

"https://sa.wiktionary.org/w/index.php?title=अङ्गुल&oldid=484374" इत्यस्माद् प्रतिप्राप्तम्