यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डम्, क्ली, (अम् संयोगे भावे क्विप् अमं संयोगं डयन्ते गच्छन्त्यनेन अम् + डी + करणे डः । पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे । “तदण्डमभव- द्धैमं सहस्रांशुसमप्रममिति” मनुः ।) पक्ष्यादि- प्रादुर्भावककोषः । अण्डा । डिम् । इति भाषा । तत्पर्य्यायः । पेशी २ कोषः ३ । इत्यमरः ॥ पेशिः ४ कोशः ५ पेशीकोषः ६ । इति तट्टीका ॥ डिम्बः ७ । इति मेदिनी ॥ मत्स्यपक्षिकूर्म्माण्डानां गुणाः, -- (“नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च । वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम्” ॥ इति वैद्यके ॥) स्वादुत्वं । कटुपाकित्वं । रुचिशुक्रकारित्वं । वात- श्लेष्मनाशित्वञ्च । इति राजवल्लभः ॥ मुष्कः । वीर्य्यं । इति विश्वः ॥ मृगनामिः । इति केचित् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड नपुं।

अण्डम्

समानार्थक:पेशी,कोश,अण्ड

2।5।37।2।3

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड¦ न॰ अमन्ति संप्रयोगं यान्ति अनेन अम--ड टवर्गादि-[Page0097-b+ 38] त्वेऽपि डस्य नेत्त्वम्। पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे,
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभमिति” मनुः।
“ब्रह्मा-ण्डभाण्डोदरभ्राम्यदिति” वीर॰। वीर्य्ये च। स्वार्थेकन्। तत्रैव। अस्मिन् कुक्कुट्यादीनां पुंवत्। कुक्कुटाण्डम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड¦ n. (-ण्डं)
1. An egg.
2. A testicle or the scrotum.
3. Semen geni- tale.
4. The musk bag, regarded as the scrotum of the deer. E. अम to go, and ड Unadi aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्ड n. (also m. L. )([ अम्. Un2. ]) , an egg , a testicle

अण्ड n. the scrotum

अण्ड n. the musk bag

अण्ड n. semen virile L.

अण्ड n. N. of शिव(from his being identified with the ब्रह्माण्डor mundane egg).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the egg shaped universe; the व्यक्त-रूप of विष्णु described. See also पुरुष। Vi. I. 2. ५४-60.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṆḌA : (** AṆḌA. The primal seed (Aṇḍa=egg or seed) from which everything was born.**) Sūta, the disciple of Vyāsa said to the Munis at the Naimiśāraṇya about the creation of the Universe: In the beginning in the heavy universal darkness, the first seed of life (aṇḍa) appeared. (M.B., Ādi Parva, Chapter 1, Verse 28).


_______________________________
*10th word in right half of page 35 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अण्ड&oldid=507618" इत्यस्माद् प्रतिप्राप्तम्