यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोशः, पुं, (अण्डस्य मुष्कस्य कोशः, षष्ठीतत् ।) अण्डकोषः । इत्यमरटीका ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोश पुं।

अण्डकोशः

समानार्थक:मुष्क,अण्डकोश,वृषण

2।6।76।2।2

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

पदार्थ-विभागः : अवयवः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोश¦ m. (-शः) See the next.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोश/ अण्ड--कोश m. the scrotum

अण्डकोश/ अण्ड--कोश m. the mundane egg.

"https://sa.wiktionary.org/w/index.php?title=अण्डकोश&oldid=484729" इत्यस्माद् प्रतिप्राप्तम्