यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्ययः, पुं, (अति + इण् + भावे अच् ।) मृत्युः । अतिक्रमः । दण्डः । दोषः । कृच्छ्रं । इत्यमरः ॥ (“जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ इति मनुः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय पुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।1।5

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

अत्यय पुं।

अतिक्रमः

समानार्थक:पर्यय,अतिक्रम,अतिपात,उपात्यय,अत्यय

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

पदार्थ-विभागः : , क्रिया

अत्यय पुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

अत्यय पुं।

दोषः

समानार्थक:अत्यय

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

पदार्थ-विभागः : , शेषः

अत्यय पुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय¦ पु॰ अति + इण--अच्। अतिक्रमे, अभावे, विनाशे,दोषे, कृच्छ्रे, अतिक्रम्य गमने, कार्य्यस्यावश्यम्भावाभावेच।
“प्राणात्यये च संप्राप्ते योऽन्नमत्ति यतस्ततः। न सपापेन लिप्येत पद्मपत्रमिवाम्भसेति” स्मृतिः।
“क्षुरस्यधारा निशिता दुरत्ययेति” पुरा॰ अत्ययं कालातिक्रमंन सहते ठक् आत्ययिकः। विलम्बाक्षमे कार्य्ये त्रि॰।
“आत्ययिकेषु कार्य्येषु सद्य एवाधिवासयेदिति” पुराणम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय¦ m. (-यः)
1. Death.
2. Distress.
3. Transgression.
4. Vice, fault, guilt.
5. Punishment.
6. Going over or beyond.
7. Absence.
8. Loss, destruction. E. अति beyond, away, इण to go, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय [atyaya] अत्ययिक [atyayika], अत्ययिक &c. See under अती.

अत्ययः [atyayḥ], [इ-अच्]

(a) passing away, lapse; काल˚ आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः Ms.8.145. (b) End, conclusion, termination, absence, disappearance; तपात्यये Ku.4.44.5.23; शिशिरात्ययस्य पुष्पोच्चयः 3.61; आतप˚ R.1.52.

Complete disappearance, death, destruction, passing away, perishing; पितुरत्ययात् Dk.64.

Danger, risk, harm, injury, evil; जीवितात्ययमापन्नः Ms. 1.14 the life being in danger or jeopardy; प्राणानामेव चात्यये 5.27; प्राणात्यये च संप्राप्ते Y.1.179, Ms.6.68,8:69; पुत्रदारात्ययं प्राप्तः 1.99 (Kull. क्षुदवसन्नपुत्रकलत्रः).

Suffering, misery, difficulty, distress.

Guilt, fault, offence, transgression; क्षत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत Ms.8.243; दाप्यो$ष्टगुणमत्ययं 8.4 should be made to pay as a fine for his offence.

Attack, assault साहसस्तेयपारुष्यगो$भिशापात्यये Y.2.12.

Overcoming, mastering mentally, comprehending; बुद्धिश्च ते लोकैरपि दुरत्यया Rām.

Overstepping; क्षुरस्य धारा निशिता दुरत्यया Kena. Up.

A class kind. cf. अशुभे चापदि स्मृतः । अत्ययो$ तिक्रमे कृच्छ्रे दोषे दण्डविनाशयोः । Nm.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय/ अत्य्-अय See. s.v.

अत्यय/ अत्य्-अय m. (fr. इwith अतिSee. अती-) , passing , lapse , passage

अत्यय/ अत्य्-अय m. passing away , perishing , death

अत्यय/ अत्य्-अय m. danger , risk , evil , suffering

अत्यय/ अत्य्-अय m. transgression , guilt , vice

अत्यय/ अत्य्-अय m. getting at , attacking Ya1jn5. ii , 1 2

अत्यय/ अत्य्-अय m. overcoming , mastering (mentally)

अत्यय/ अत्य्-अय m. a class ChUp.

"https://sa.wiktionary.org/w/index.php?title=अत्यय&oldid=485036" इत्यस्माद् प्रतिप्राप्तम्