यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारी, [न्] त्रि, (अधिकरोति अधि + कृ + नन्द्यादित्वात् णिनि ।) प्रभुः । स्वामी । अधि- पतिः । अधिकारविशिष्टः । स्वत्ववान् । इति स्मृतिः ॥ यथा, -- “इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते । अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके” ॥ इति मलमासतत्त्वं ॥ अपिच । “स्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि” । इत्याह्निकाचारतत्त्वं ॥ वेदान्तमते विधिवदधीत- वेदाङ्गत्वेन आपाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गत- निखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन- चतुष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ * ॥ धनाधिकारिणो दायभागशब्दे द्रष्टव्याः ॥ * ॥ श्रीमूर्त्त्यादीनां वेशकर्त्ता । इति लोकप्रसिद्धं ॥

अधिकारी, [न्] पुं, (अधिकरोति अधि + कृ + नन्द्यादित्वात् णिनि ।) वेदान्तशास्त्रवेत्ता । अधि- गताखिलवेदार्थनितान्तनिर्म्मलस्वान्तः साधनचतु- ष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ पुरुषः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिन्¦ त्रि॰ अधिकरोति अधि + कृ--णिनि। स्वामिनिविहितकर्मफलभोक्तरि, शास्त्रेण कर्त्तव्यतींपदेशेन नियो-जिते, कामनाविषयफल--तदुपायोपदेशेन प्रवर्त्तिते च स्त्रियांङीप्। वेदान्तमतसिद्धे अनुबन्धचतुष्टयमध्ये अनुबन्धभेदे वेदा-न्तसारे वेदान्तशास्त्रालोचनहेतुभूतानुबन्धचतुष्टयनिरूपणाय
“अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगता-खिलवेदार्थः इह जन्मनि जन्मान्तरे वा काम्यनिषिद्ध-वर्ज्जनपुरस्मरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेननिर्गतनिखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन-चतुष्टयसम्पन्नः प्रमाते” त्युक्तम्। स चाधिकारी उत्तममध्य-माधमभेदेन त्रिविधः
“अधिकारित्रैविध्यान्न नियम” इति
“अधिकारिभेदान्न मियम” इति च सांख्यसूत्रभ्यां तथोक्तेः। तत्र उत्तमाधिकारिणः विधानेन विहितसर्वकर्मत्यागपूर्ब्बकंनिराकारब्रह्मज्ञानेऽधिकारः मध्यमाधिकारिणः विहित-वर्णाश्रमादि कर्म्मकरणपूर्ब्बकं सोपाधिब्रह्मोपासने, अध-मस्य तु वर्णाश्रमविहितकर्म्मविधानपूर्ब्बकं साकारब्रह्मोपा-[Page0129-a+ 38] सने
“ये मन्दास्ते तु सज्जन्ते ब्रह्मणोरूपकल्पने” इत्युक्तेः। अतएवोक्तम्
“प्रशान्तचित्ताय जितेन्द्रियाय प्रक्षीणदोषाययथोक्तकारिणे--प्रदेयमेतत् सततं मुमुक्षवे” इति। अत्रयथोक्तकारिणेइत्यनेन प्राक् ज्ञानोत्पत्तेः वर्णाश्रमविहितंकर्म्मानुष्ठेयमेवेत्युक्तं शा॰ सूत्रकृताऽपि
“विहितत्वादाश्रमकर्म्मापि” इत्युक्तम् गीतायामपि
“आरुरुक्षोर्मुनेर्योगः कर्म्मकारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते” इत्यनेन आरुरुक्षोः यथोक्तकर्म्माधिकारः उक्तः
“कषायेकर्म्मभिः पक्वे ततोज्ञानं प्रजायते” इत्यनेन कषायशब्द-वाच्यचित्तदोषक्षयार्थं कर्म्मावश्यकतेत्युक्तम्।
“द्वे ब्रह्मणीवेदितव्ये परञ्चापरमेव चेति” श्रुतावप्यधिकारिभेदात्निराकरसोपाधिकयोः द्वयोर्व्रह्मणोर्वेद्यतोक्ता। गीता-यामपि
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया-नघ! ज्ञानयोगेन सांङ्ख्यानां, कर्म्मयोगेन योगिनामिति” अधिकारिभेदात् ज्ञानकर्म्मणोरधिकार इत्युक्तम्।
“सम्यक् संसाधनं कर्म्म कर्त्तव्यमधिकारिणा। निष्कामेणसदा पार्थ! काम्यं कामान्वितेन चेति” भवि॰ पु॰।
“अधिकारिणाऽर्थिना विदुषा समर्थेनेति” रघु॰ तेनविद्वत्त्वं तत्तत्कर्मजन्यफलार्थित्वम् तत्तत्कर्म्मकरणयोग्यत्वम्अपर्य्युदस्तत्वञ्च अधिकारिताप्रयोजकम्। तत्र फलार्थि-त्वञ्च सति कामे एव, मुमुक्षुत्वे तु न फलार्थित्वावश्यकतेतिभेदः। मार्कण्डेयपुराणे रुचिवाक्येन
“पितॄन्नमस्ये दिविये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ। प्रदानशक्ताःसकलेप्सितानां विमुक्तिदा येऽनभिसंहितेष्विति” अनेनफलार्थिनं प्रति तत्तत्फलदातृत्वं, तदनर्थिनं मुमुक्षुं प्रतिमुक्तिदातृत्वमिति स्पष्टमुक्तम् एवं देवतानामप्यधिकारिभेदेनफलदातृत्वम्। अनभिसंहितेसु अनुद्दिष्टेषु फलेष्वित्यर्थः। अधिकारोऽस्त्यस्य इनि। स्वामित्ववति
“सर्वे स्युरधि-कारिण” इति स्मृतिः स्त्रियां ङीप्।
“कृतात्र देवीवचनाधिकारिणीति नैष॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिन्¦ m. (-री)
1. A superintendent, a ruler, a director.
2. A master, an owner.
3. A sage, one who is perfect in principles and practice of the Veda4nta. mf. (-री-रिणी) (In law) The possessor of a right or title, as. धनाधिकारी heir to property; संस्काराधिकारी one who has a right to the essential ceremonies of the Hindu religion. E. अधिकार, and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिन् [adhikārin] अधिकारवत् [adhikāravat], अधिकारवत् a. [अस्त्यर्थे इनि मतुप् वा]

Possessed of authority, having power; निःस्पृहो नाधिकारी स्यात् Pt.1.164; सन्धिविग्रहकार्य˚, कार्य˚ H.3.

Entitled to, having a right to; सर्वे स्युरधिकारिणः; so उत्तराधिकारिन् heir; धनग्रहण˚ &c.; तपस्यनधिकारित्वात् R.15.51 not qualified or authorised.

Belonging to, owned by.

Fit for. -m.

(रीवान्) An official, officer; न निष्प्रयोजनम् अधिकारवन्तः प्रभुभिराहूयन्ते Mu.3; a functionary, superintendent, head, director, governor.

A rightful claimant, proprietor, master, owner.

One qualified to sacrifice or perform sacred works.

Man as the lord of creation.

One well versed in the Vedānta.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिन्/ अधि-कारिन् mfn. possessing authority , entitled to , fit for

अधिकारिन्/ अधि-कारिन् m. a superintendent , governor

अधिकारिन्/ अधि-कारिन् m. an official , a rightful claimant

अधिकारिन्/ अधि-कारिन् m. a man L.

"https://sa.wiktionary.org/w/index.php?title=अधिकारिन्&oldid=197407" इत्यस्माद् प्रतिप्राप्तम्