यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवृत्तिः स्त्री, (अनु + वृत् + क्तिन् । अनुवर्त्तनं । अनुरोधः । इति । हेमचन्द्रः । व्याकरणमते, -- “पूर्ब्बसूत्रस्थितपदस्य परसूत्रेषूपस्थितिः” । तत्प- र्य्यायः । अधिकारः २ । सा त्रिविधा यथा, -- “सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च । गङ्गास्रोत इति ख्यातः अधिकारास्त्रयो मताः” ॥ सिंहावलोकितो यथा । वावगोर्दान्ते इत्यस्मात् दान्त इति पदस्य ऋक्यगित्यन्तेषूपस्थितिः ॥ मण्डूकप्लुतिर्यथा । टा भिस् ङे ङसीत्यस्मात् अत इति पदस्य आक्तिमभवीत्यत्रोपस्थितिः ॥ गङ्गास्रोतो यथा । लेः सि औ जसित्यस्मात् लेरिति पदस्य तद्धितपर्य्यन्तेषूपस्थितिः ॥ इति मुग्धबोधटीकायां दुर्गादासः ॥ (अनुवर्त्तनं । अनु- सरणं । अनुमोदनं । अनुरञ्जनं । “अमङ्गलाभ्यासरतिं विचिन्त्यतं तवानुवृत्तिं न च कर्त्तुमुत्सहे” । इति कुमारसम्भवे । अनुकरणं । “यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा” । इति सा- हित्यदर्पणे । “कान्तानुवृत्तिचातुर्य्यमपि अनुशिक्षितं वत्सेन” । इति उत्तरचरिते ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवृत्ति¦ स्त्री अनु + वृत--क्तिन्। अनुसरणे, सेवने,पूर्बसूत्रादुत्तरसूत्रे आकाङ्क्षापूरणार्थमनुसरणे च।
“कुशीदकृषिबाणिज्यशुल्कशालानुवृत्तिभिः कृतोपकारादाप्तञ्चराजसं समुदाहृतमिति” नारदः।
“अनुवृत्तिः सेवेति” रषु॰।
“अनुवृत्तिं ध्रुवं तेऽद्व्य कुर्वन्त्यन्यमहीमृतामिति” देवी॰ तत्सत्त्वे तत्सत्त्वरूपे अन्वये, समन्व{??}ए च। एवंव्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति छा॰उप॰ भा॰।
“जन्माद्यस्य यतोऽन्ययादिति” भागव॰।
“अन्व-शब्देनानुवृत्तिरिति” श्रीघरः नह्यवबुद्धस्वभावा भिषजःस्वस्थानुवृत्तिं रोगनिग्रहणञ्च कर्त्तुं समर्था इति सुश्रुतम्
“यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परेति” सा॰ द॰। दोषः दोषा च तदनुवृत्तिः मेवा अनुसरण-ञ्चेति तदर्थः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवृत्ति¦ f. (-त्तिः)
1. Complaisance, obliging or serving another. See अनुरोध।
2. A subsequent or supplementary rule, competing what a preceding one has left to be explained.
3. Imitating, doing or acting in like manner. E. अनु before, वृत् to serve, and क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवृत्तिः [anuvṛttiḥ], f.

Assenting to, approval; तवानुवृत्तिं न च कर्तुमुत्सहे Ku.5.65.

Obedience, conformity, following, continuance in (opp. व्यावृत्ति); taking up; continuity; ज्येष्ठानुवृत्तिजटिलम् R.13.78 by following the example of; अनुवृत्त्या प्रमार्ष्टुमागतः Dk.1 service; cf. also वाचानुवृत्तिः खलु अतिथिसत्कारः Pratimā 5. ततान वह्निः पवनानुवृत्त्या Ki.16.52 in consequence of.

Acting according or suitably to, compliance, acquiescence; gratifying, pleasing; कान्ता˚ - चातुर्यमपि शिक्षितं वत्सेन U.3; Māl.9; Śi.9.58; K.265; M.2.9; राज्यं हि नाम राजधर्म˚ परस्य नृपतेर्महदप्रीतिस्थानम् Mu.3 who conforms to or is true to the duties of kings; (previous) compliant or obedient spirit, previous course of conduct; U.7.5.

Rememberance आसेदुषां गोत्रभिदो$- नुवृत्त्या Ki.18.18.

(Gram.) Being supplied or repeated in a following rule; continued influence of a preceding on a following rule.

Imitating, resembling &c.

Repetition; वर्णानामनुवृत्तिरनुप्रासः.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवृत्ति/ अनु-वृत्ति f. following , acting suitably to , having regard or respect to , complying with , the act of continuance

अनुवृत्ति/ अनु-वृत्ति f. (in पाणिनि's Gr. )continued course or influence of a preceding rule on what follows

अनुवृत्ति/ अनु-वृत्ति f. reverting to

अनुवृत्ति/ अनु-वृत्ति f. imitating , doing or acting in like manner.

"https://sa.wiktionary.org/w/index.php?title=अनुवृत्ति&oldid=486325" इत्यस्माद् प्रतिप्राप्तम्