यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा, व्य, (अन्येन प्रकारेण अन्य + प्रकारार्थे थाल् ।) परार्थः । मिथ्या । इति मेदिनी ॥ दुष्टं । इति शब्दरत्नावली ॥ अन्यप्रकारं । इति व्याक- रणं ॥ (“स्वभावो नोपदेशेन शक्यते कर्त्तुमन्यथा” । इति पञ्चतन्त्रं । अन्यायेन । शास्त्रविरोधेन । अय- थायथम् । “अमात्याः प्राड्विवाको वा यत्कुर्य्युः कार्य्यमन्यथा । तत् स्वयं नृपतिः कुर्य्यात् तान् सहस्रञ्च दण्डयेत्” ॥ इति मनुः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा¦ अव्य॰ अन्य + प्रकारार्थेथाच्। अन्यप्रकारे
“यदभाविन तद्भावि भावि चेन्न तदन्यथेति” हितो॰।
“अवाप्यतेवा कथमन्यथा द्वयमिति” कुमा॰। निष्कारणेमेदि॰ अभावार्थे च
“अन्यथानुपपत्तिरिति”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा¦ ind.
1. Otherwise, in a different manner.
2. Inaccurately, untruly.
3. Badly. E. अन्य, and थाल् affix, referring to manner.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा [anyathā], ind. [अन्य-प्रकारार्थे था]

Otherwise, in another way or manner, in a different manner; यदभावि न तद्भावि भावि चेन्न तदन्यथा H. प्रस्ताविका 24; with अतः, इतः or ततः otherwise than, in a manner different from; अतो$न्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते Ms.5.31; एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतो$न्यथा Bg.13.11. अन्यथा-अन्यथा in one way, in another (different) way; यो$न्यथा सन्तमा- त्मानमन्यथा भाषते Ms.4.255; सत्त्वभङ्गभयाद्राज्ञां कथयन्त्य- न्यथा पुरः । अन्यथा विवृतार्थेषु स्वैरालापेषु मन्त्रिणः Mu.4.8. अन्यथा कृ (a) to do otherwise, change or alter; न हि दैवं शक्यमन्यथा कर्तुमभियुक्तेनापि K.62; न स्वभावो$त्र मर्त्यानां शक्यते कर्तुमन्यथा Pt.1.258; Ś.6.14; (b) to act otherwise, violate, transgress, go against; त्वया कदाचिदपि मम वचनं नान्यथा कृतम् Pt.4; (c) to destroy, undo, frustrate, baffle, defeat (hope, plan &c.), कर्तुमकर्तुमन्यथाकर्तुं समर्थ ईश्वरः; ममेच्छां मान्यथा कृथाः Ks.22.51; लाभं कुर्याच्च यो$न्यथा Y.2.195; (d) to make false, falsify; ख्यातो लोकप्रवादो$यं भरतेनान्यथा कृतः Rām.; अमात्यः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा Ms.9.234 to do wrongly; ˚ग्रह्, -मन्, -संभावय्, -समर्थय्, -विकल्पय् &c. to take or think to be otherwise, to misunderstand, understand wrongly; अलमन्यथा गृहीत्वा न खलु मन- स्विनि मया प्रयुक्तमिदम् M.1.2; अलमस्मानन्यथा संभाव्य Ś.1; किं मामन्यथा संभावयसि K.147; Ś.3.19; जनो$न्यथा भर्तृमतीं विशङ्कते Ś.5.17 suspects to be otherwise (than chaste), ˚भू or या to be otherwise, be changed or altered, be falsified; न मे वचनमन्यथा भवितुमर्हति Ś.4; शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा Rām.; तयोर्महात्मनोर्वाक्यं नान्यथा याति सांप्रतम् Rām.

Otherwise, or else, in the contrary case; व्यक्तं नास्ति कथमन्यथा वासन्त्यपि तां न पश्येत् U.3; स्तेनो$न्यथा भवेत् Ms.8.144; Y.1.86,2.288; on the other hand, on the contrary.

Falsely, untruly; किमन्यथा भट्टिनी मया विज्ञापितपूर्वा V.2; किमन्यथा भट्टिन्यै विज्ञापितम् M.4; न खल्वन्यथा ब्राह्मणस्य वचनम् V.3; यो न्यायमन्यथा ब्रूते स याति नरकं नरः Pt.3.17; H.3.15; Ms.8.9.

Wrongly, erroneously, badly, as in अन्यथासिद्ध q. v. below; see under (1) also.

From another motive, cause, or ground; दुर्वाससः शापादियं त्वया प्रत्यादिष्टा नान्यथा Ś.7. [cf. L. aliuta.]. -Comp. -अनुपपत्तिः f. see अर्थापत्ति. -कारः changing, altering. (-रम्) adv. in a different manner, differently P.III.4.27. -ख्यातिः f.

erroneous conception of the Spirit.

Name of a philosophical work.

wrong conception in general (in phil.). In Sāṅkhya philosophy it means the assertion that something is not really what it appears to be according to sensual perception; title of a philosophical work.-भावः alteration, change, being otherwise, difference; एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथाभावः कार्त्स्न्यम् P.V.4.53; Sk. change of view or mind; मयि ˚भावो न कर्तव्यः Ch. Up.-वादिन् a. speaking differently or falsely; speaking falsely or inconsistently; (in law) a prevaricator, prevaricating witness. -वृत्ति a.

changed, altered.

affected, perturbed; disturbed by strong emotions; मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः Me.3. -सिद्ध a. proved or demonstrated wrongly; (in Nyāya) said of a cause (कारण) which is not the true one, but only refers to accidental and remote circumstances (as the ass employed to fetch clay &c. in the case of a घट or jar) which do not invariably contribute to the result, see कारण; this अन्यथा˚ is said to be of 3 kinds in Tarka. K., but 5 are mentioned in Bhāṣā P.19-22.-द्धम्, -सिद्धिः f. wrong demonstration; one in which arguments, not being true causes are advanced; an unessential cause, an accidental or concomitant circumstance. Bhāṣā P.16. -स्तोत्रम् satire, irony; सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् (क्षेपं करोति) cf. यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तोत्रम् । Mitākṣarā. Y.2.24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्यथा/ अन्य-था ind. otherwise , in a different manner (with अतस्, इतस्, or ततस्= in a manner different from this ; अन्यथा अन्यथा, in one way , in another way)

अन्यथा/ अन्य-था ind. inaccurately , untruly , falsely , erroneously

अन्यथा/ अन्य-था ind. from another motive ; in the contrary case , otherwise([ cf. Lat. aliuta]).

अन्यथा/ अन्य-था etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=अन्यथा&oldid=486737" इत्यस्माद् प्रतिप्राप्तम्