यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय¦ पु॰ अप + इण--भावे अच्।


“अपगमने

२ नाशे

३ विलये च
“स्वाप्ययादिति शा॰ सू॰ भवाप्यायौ हि भूतानांश्रुतौ विस्तरशोमया” गीता। अपैत्यस्मात् अपादानेअच्। पक्षपुच्छसन्धिषु
“पक्षपुच्छानि पराग्भिरप्ययेषु” कात्या॰

१७ ,

६ ,

७ ,
“अप्ययेषु पक्षपुच्छाग्रसन्धिषु” वेददी॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय [apyaya], &c. see under अपी.

अप्ययः [apyayḥ], 1 Approaching, meeting, joining, juncture.

Pouring out (of rivers).

Entrance into, vanishing, disappearance; absorption, dissolution into oneself, destruction; सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् Bhāg.7.1.44.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय/ अप्य्-अय m. joint , juncture Kaus3. S3ulb.

अप्यय/ अप्य्-अय m. pouring out (of a river) PBr. , entering into, vanishing (the contrary of प्रभवor उत्पत्ति) Up. etc. (See. स्वा-प्यय.)

अप्यय/ अप्य्-अय See. 2. अपी-.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्यय पु.
अगिन्वेदि मध्य शरीर के साथ पंखों एवं पुच्छ का जोड़ = सन्धि (चिति के केन्द्रीय भाग एवं पक्ष तथा पुच्छ के बीच) का.श्रौ.सू. 16.8.2०; मा.श्रौ.सू. 6.1.6.11; 12; बौ.श्रौ.सू. 3०.9; का.श्रौ.सू. 17.6.7।

"https://sa.wiktionary.org/w/index.php?title=अप्यय&oldid=476653" इत्यस्माद् प्रतिप्राप्तम्