अर्थ:-आभिमुख्यम्।अनुकूलता- यास्क: १.६
उदाहरणम् -इन्द्रम् अभिगच्छति।(इन्द्राभिमुखं गच्छति।)

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि, व्य, (न भाति, न + भा + कि ।) उपसर्ग- विशेषः । अस्यार्थाः । समन्तात् । उभयार्थः । वीप्सा । इत्थम्भावः । धर्षणं । इति दुर्गादासः ॥ अभिलाषः । आभिमुख्यं । इति मेदिनी ॥ चिह्नं । इति वोपदेवहेमचन्द्रौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि¦ अव्य॰ न भाति भा--बा॰ कि।

१ कञ्चित्प्रकारं प्राप्तस्य[Page0284-a+ 38] द्योतने,

२ आभिमुख्ये,

३ अभिलाषे,

४ बीप्सायाम्,

५ लक्षणे,

६ समन्तादर्थे।

७ धर्षणे दुर्गा॰।
“अभि पूजा-भृशार्थेच्छासौम्याभिमुख्यसौरूप्यवचनाहारस्वाध्यायेषु” गण-रत्नोक्ते

८ पूजादौ च तत्र पूजायाम् अभिवन्दते अभिवाद-यते। भृशार्थे अभियुक्तः अभिनिवेशः। इच्छायाम् अभि-लासः अभिकः। सौम्यं माधुर्य्यम् तत्र अभिजातः
“प्रज-ल्पितायामभिजातवाचि” कुमा॰। आभिमुख्ये अभिमुखम्अभ्यग्नि शलभाः पतन्ति
“अभिचैद्यं प्रतिष्ठासुः” माघःसौरूप्ये अभिरूपम्। वचने, अभिधानम्
“साक्षात् सङ्केतितंयोऽर्थमभिधत्ते स वाचक” इति काव्य॰ प्र॰। आहारेअभ्यवहारः। स्वाध्याये अभ्यस्यति
“वेदाभ्यासे सदारतः” स्मृतिः। स्वाध्याय इत्युपलक्षणम् अन्यस्यापि पौनःपुन्य-मात्रेऽस्य प्रवृत्तिः
“अभ्यस्यन्ति तटाघातं निर्जितैरा-वतागजा” कु॰। एतस्य च तत्तर्थद्योतकतामात्रं समभि-व्यवहृतशब्दस्यैव तत्तदर्थे लक्षणेति सिद्धान्तः अस्य क्रिया-योगे उपसर्गता
“बोप्सेत्थम्भावचिह्नेषु तु कर्भप्रवचनीयता। वृक्षंवृक्षमभि सिञ्चति। हरिमभि वर्त्तते। भक्तोहरिमभि,अग्निमभि शलभाः पतन्तिइत्यादुदाहार्य्यमृ शब्दपरत्वेपु॰
“अभिरभागे” पा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि¦ ind. A preposition and particle implying.
1. Superiority in place, rank, or power, (over, upon, against, above:)
2. Proximity, (near:)
3. Separation, (severally:)
4. Wish, desire:
5. Conjunction, particularizing, (to, with respect to.) Thus अभिक्रमितुं to overpower; अभिगन्तुं to approach; अभिख्यातुं to speak to; अभिभव disgrace; अभिलाष desire; अभ्यग्निं on the fire, &c. E. अ neg. भा to shine, and कि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि [abhi], ind.

(As a prefix to verbs and nouns) It means (a) 'to', 'towards', 'in the direction of'; अभिगम् to go towards; अभिया, ˚गमनम्, ˚यानम् &c.; (b) 'for' 'against'; ˚लष्, ˚पत् &c.; (c) 'on', 'upon'; ˚सिञ्च् to sprinkle on &c.; (d) 'over', 'above', 'across'; ˚भू to overpower, ˚तन्; (e) 'greatly'; 'excessively'; ˚कम्प्.

(As a prefix to nouns not derived from verbs, and to adjectives) It expresses (a) intensity or superiority; ˚धर्मः 'supreme duty'; ˚ताम्र 'very red'; R.15.49; ˚नव 'very new'; (b) 'towards', 'in the direction of', forming adv. compounds; ˚चैद्यम्, ˚मुखम्, ˚दूति &c.

(As a separable adverb) It means towards, in the direction or vicinity of (opp. अप); in, above, aloft, on the top, (mostly Ved.)

(As a preposition with acc.) (a) To, towards, in the direction of, aginst; (with acc. or in comp. in this sense); अभ्यग्नि or अग्निमभि शलभाः पतन्ति; वृक्षमभि द्योतते विद्युत् Sk.; Śi.9.56,4; अभ्यर्कबिम्बं स्थितः Ś.7.11. (b) Near, before, in front or presence of; प्रियमभि कुसुमोद्यतस्य बाहोः Śi.7.32;15.58. (c) On, upon, with regard or reference to; सायमण्डलमभि त्वरयन्त्यः Ki.9.6; साधुर्देवदत्तो मातरमभि Sk. (d) Severally, one after another (in a distributive sense); वृक्षं वृक्षमभि सिञ्चति Sk.; भूतभूतमभि प्रभुः Bop. By अभिरभाग P.I.4.91. अभि has all the senses of अनु given in I. P.4.9 except that of भाग; e. g. (लक्षणे) हरिमभि वर्तते; (इन्थंभूताख्याने) भक्तो हरिमभि; (वीप्सायाम्), देवं देवमभि सिञ्चति; but यदत्र ममाभिष्यात् तद्दीयताम्; प्राज्ञो गोविन्द- मभितिष्ठति Bop. (e) In, into, to; Śi.8.6. (f.) For, for the sake of, on account of (Ved.). According to G. M. अभि has these senses: अभि पूजाभृशार्थेच्छासौम्याभि- मुख्यसौरूप्यवचनाहारस्वाध्यायेषु; e. g. पूजायाम्, अभिवन्दते; भृशे, अभिनिवेशः; इच्छायाम्; अभिलाषः, अभिकः; सौम्ये or माधुर्ये, अभिजातः; आभिमुख्ये, अभिमुखम्, अभ्यग्नि; सौरूप्ये, अभिरूपम्; वचने, अभिधत्ते; आहारे, अभ्यवहरति; स्वाध्याये, अभ्यस्यति. [cf. L. ob; Gr. amphi; Zend aibi or aiwi, Goth. bi; also umbi um].

अभि [abhi] भी [bhī] क [k], (भी) क a. [अभि-कन् निपातो$यम्; P.V.2.74]

Lustful, libidinous, voluptuous; सो$धिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः R.19.4; अपि सिञ्चेः कृशानौ त्वं दर्पं मय्यपि यो$भिकः Bk.8.92. -कः A lover, voluptuous person.

अभि [abhi] भी [bhī] ष्टि [ṣṭi], (भी) ष्टि a. (Ved.) To be worshipped by offering srcrifices (Sāy. अभियष्टव्य); an assistant, a protector, one who is praised or worshipped as a protector, one who approaches to assist or attack, one who assails or overpowers an enemy, one who approaches in order to obtain, desiring, desire (these meanings are given by European scholars). -ष्टिः f. Assistance, help, worshipping, praising; a sacrifice; a hymn; approaching to assist or approaching in general; access.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभि ind. (a prefix to verbs and nouns , expressing) to , towards , into , over , upon. (As a prefix to verbs of motion) it expresses the notion or going towards , approaching , etc. (As a prefix to nouns not derived from verbs) it expresses superiority , intensity , etc.

अभि ind. e.g. अभि-ताम्र, अभि-नवSee. (As a separate adverb or preposition) it expresses (with acc. )to , towards , in the direction of , against

अभि ind. into S3Br. and Ka1tyS3r.

अभि ind. for , for the sake of

अभि ind. on account of

अभि ind. on , upon , with regard to , by , before , in front of

अभि ind. over. It may even express one after the other , severally Pa1n2. 1-4 , 91 e.g. वृक्षं वृक्षम् अभि, tree after tree([ cf. Gk. ? ; Lat. ob ; Zend aibi , aiwi ; Goth. bi ; Old High Germ. bi1]).

"https://sa.wiktionary.org/w/index.php?title=अभि&oldid=487543" इत्यस्माद् प्रतिप्राप्तम्