संस्कृतम् सम्पाद्यताम्

अरण्यम्

नाम सम्पाद्यताम्

  • अरण्यं नाम वनम्।

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • अरण्ये सिंह, व्याघ्रं, मृगं, करेणु, सर्पः, विहंगः, मर्कट इत्यादि बहूनि सन्ति।


यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यम्, क्ली, (अर्य्यते मृगैः, ऋ गतौ, अर्त्तेर्निश्चेति अन्यः ।) वनं । इत्यमरः ॥ (मोक्षप्रदं दण्ड- कादिकं नवारण्यं । यदुक्तं, -- “दण्डकं सैन्धवारण्यं जम्बुमार्गञ्च पुष्करं । उत्पलावर्त्तकारण्यं नैमिषं कुरुजाङ्गलं ॥ हिमवानर्व्वुदश्चैव नवारण्यं विमुक्तिदं” ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरण्यम् [araṇyam], (sometimes) m. also, [अर्यते गम्यते शेषे वयसि ऋ-अर्तेर्निच्च Uṇ.3.12] A land neither cultivated nor grazed, a wilderness, forest, desert; प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति U.6.3; माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ॥ Chāṇ. 44; तपःश्रद्धे ये ह्युपवसन्त्यरण्ये Muṇd.1.2.11. oft. used at first member of comp. in the sense of 'wild', 'grown or produced in forest'; ˚बीजम् wild seed; ˚कार्पासि, ˚कुलत्थिका; ˚कुसुम्भः &c.; so ˚मार्जारः, ˚मूषकः.

A foreign or distant land; अरण्येषु जर्भुराणा चरन्ति Rv.1.163.11. -ण्यः N. of a plant कट्फल (Mar. कायफळ)-Comp. -अध्यक्षः headman or superintendent of a forest district; forest keeper or ranger. -अयनम्, -यानम् going into the forest, becoming a hermit; अथ यदरण्यायनमित्या- चक्षते ब्रह्मचर्यमेव तद् Ch. Up.8.5.3. -ओकस्, -सद् a.

dwelling in woods, being in a forest; किंतु ˚सदोवयं अनभ्यस्त रथचर्याः U.5; वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः Ś. 4.6.

especially, one who has left his family and become an anchorite, forest-dweller. -कणा wild cumin seed (Mar. जिरें) -कदली wild plantain. -काण्डम् N. of the third book of the Rāmāyaṇa which embodies Rāmā's exploits in the course of his journey through the forests in company with Viśvāmitra. -गजः a wild elephant (not tamed). -गानम् N. of one of the four hymn-books of the Sāmaveda (to be chanted in the forest). -चटकः a wild sparrow. -चन्द्रिका (lit.) moonlight in a forest; (fig.) an ornament or decoration which is useless, or does not serve its purpose; just as moonlight in a forest is useless there being no human beings to view, enjoy and appreciate it, so is decoration when not viewed and appreciated by those for whom it is intended; thus Malli. on स्त्रीणां प्रियालोक- फलो हि वेषः Ku.7.22 remarks अन्यथा$रण्यचन्द्रिका स्यादिति भावः. -चर (˚ण्येचर also), -जीव a. wild, living in woods. -ज a. wild; ˚आर्द्रका wild ginger. -जीरम् wild cumin. (Mar. कडू जिरें). -दमनः N. of a plant.-द्वादशी, -व्रतम् N. of a ceremony performed on the 12th day of Mārgaśīrṣa.

धर्मः wild state or usage, wild nature; तथारण्यधर्माद्वियोज्य ग्राम्यधर्मे नियोजितः Pt.1

the duties of a Vānaprastha or anchorite. -धान्यम्, -शालिः wild rice (नीवार). -नृपतिः, -राज् (ट्), -राजः 'lord of the woods', epithet of a lion or a tiger; so अरण्यानां पतिः. -पण्डितः [अरण्ये एव पण्डितः, न तु नगरादिषु जनसमाजेषु] 'wise in a forest'; (fig.) a foolish person (who can display his learning only in a forest where no one will hear him and correct his errors). -पर्वन् N. of the first section of the Mb. -भव a. growing in a forest, wild; यथा˚ वास्तिलाः Pt.2.86. -मक्षिका a gadfly (Mar. घोडमाशी) -मुद्रकः a kind of wild bean. -यानम् retiring to the woods.-रक्षकः conservator of forests, forest-keeper. -राज्यम् sovereignty of the woods. -रुदितम् (˚ण्ये˚) 'weeping in a forest', a cry in the wilderness; (fig.) a vain or useless speech, or a cry with no one to heed it, or anything done to no purpose; अरण्ये मया रुदितम् Ś.2; प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् Pt.1.393; तदलमधुनारण्यरुदितैः Amaru.76. -वायसः a wild crow, raven.

वासः, समाश्रयः retiring into woods, residence in a forest; ˚योन्मुखं पितरम् R.12.8.

a hermitage, forest habitation. -वासिन् a. living in a forest, wild; m. a forest-dweller, an anchorite. (-नी) N. of a plant अत्यम्लपर्णी. -वास्तु (-स्तू)कः N. of a plant वनवेतः. -विलपितम्, -विलापः (˚ण्ये) = ˚रुदितम् above.-श्वन् m. 'a wild hound', wolf. -षष्ठी N. of a festival celebrated on the 6th day of the bright half of Jyeṣṭha. -सभा a forest-court.

"https://sa.wiktionary.org/w/index.php?title=अरण्यम्&oldid=488411" इत्यस्माद् प्रतिप्राप्तम्