यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवमर्षः [avamarṣḥ], 1 Consideration, investigation.

One of the five principal parts or Sandhis of a play; यत्र मुख्य- फलोपाय उद्भिन्नो गर्भतो$धिकः । शापाद्यैः सान्तरायश्च सो$वमर्ष इति स्मृतः S. D.336; also written विमर्ष.

Attacking; वीर्यावदानेषु कृतावमर्षः Ki.3.43.

"https://sa.wiktionary.org/w/index.php?title=अवमर्षः&oldid=210308" इत्यस्माद् प्रतिप्राप्तम्