यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति, व्य, (अस् + स्तिक्) विद्यमानता । तत्पर्य्यायः सत्त्वं २ । इत्यमरः ॥ अस्धातोस्तिपि कृते- ऽप्येतद्रूपं ॥ (यथा चानक्ये । “अतिथिर्बालकश्चैव राजा भार्य्या तथैव च । अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति अव्य।

सत्वम्

समानार्थक:अस्ति

3।4।18।1।1

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

पदार्थ-विभागः : , सामान्यम्, जातिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति¦ अव्य॰ अस्--श्तिप्।

१ स्थितौ, विद्यमानतायाञ्च[Page0565-b+ 38]
“अस्ति नास्वि न जानातीति” चाण॰।

२ तद्वति चअस्तिक्षीरा अस्तिपरलोक इति मतिर्यस्य आस्तिकःनास्तिकः। चतुरर्य्यां पक्षा॰ फक्। आस्तायनः। तत्-सन्निकृष्टदेशादौ त्रि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति [asti], ind. [अस्-शतिप्]

Being, existent, present; as in अस्तिक्षीरा, ˚कायः

Often used at the commencement of a tale or narrative in the sense of 'so it is', 'there', or merely as an expletive; अस्ति सिंहः प्रतिवसति स्म Pt.4; अस्त्यत्र नगरे...त्रयः पुरुषा देवस्य श्रियं न सहन्ते Mu. 1,5; अस्ति पूर्वमहं व्योमचारी विद्याधरो$भवम् Ks.22.56,1. 27; अस्ति तत्रभवान् वृषलं याजयिष्यति P.III.3.146 is it that &c. -स्तिः f. N. of a sister of Prāpti, daughter of Jarāsandha and wife of Kaṁsa. -Comp. -कायः [अस्ति कायः स्वरूपं यस्य] a category or predicament (with the Jainas); these categories are 5; -जीव˚, पुद्गल˚, धर्म˚ अधर्म˚, and आकाश˚. -क्षीर a. [अस्ति क्षीरं यस्य P.II.2.24 Vārt.] having milk. -नास्ति ind. doubtful, partly true and partly not; ˚त्वम्, ˚ता doubtful or partial existence. -˚प्रवादः N. of the fourth of the fourteen Pūrvas or older writings of the Jainas.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति ind. (3. sg. pr. 1. अस्; g. चा-दिand स्वर्-आदिSee. )sometimes used as a mere particle at the beginning of fables Pan5cat. Katha1s.

अस्ति ind. existent , present L.

अस्ति f. ( अस्-ति= स्-तिSee. ) , N. of a sister of प्राप्ति(daughter of जरासन्धस्and wife of कंस) MBh. ii , 595 Hariv. 4955 BhP.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्तायाम्
1.1.1
अस्ति भवति विद्यते

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्ति¦ ind. Now being, existent, present. E. अस to be, and क्तिन् affix, or the third person sing. present tense, it is, used as a particle.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Daughter of जरासन्ध and a queen of Kamsa. After her husband's death she went to her father's place and reported the circumstances in which her husband was killed. भा. X. ५०. 1-2; Vi. V. २२. 1.

"https://sa.wiktionary.org/w/index.php?title=अस्ति&oldid=490001" इत्यस्माद् प्रतिप्राप्तम्