यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाल¦ अव्य॰ कालपर्य्यन्तम् अव्ययी॰। यत्काले निमित्तंपूर्ब्बदिने जातम् तत्परदिने तत्कालपर्य्यन्ते
“भार्य्याःपरमगुरुसंस्थायां चाकालमभोजनं कुर्व्वीरन्निति” आपस्त॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकालः [ākālḥ], 1 The right time.

Wrong time.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाल/ आ-काल m. " the right time "See. अन्-आक्

आकाल/ आ-काल m. ( ए) loc. just at the time of( gen. ) TS. ii.

"https://sa.wiktionary.org/w/index.php?title=आकाल&oldid=214301" इत्यस्माद् प्रतिप्राप्तम्