यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्, [न्] व्य, (इदम् + दानीं, इदम इश् ।) अस्मिन् काले । सम्प्रति । इत्यमरः ॥ (“हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः” । इति रघुः । १ । ८० ।) वाक्यभूषणम् । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम् अव्य।

अस्मिन्काले

समानार्थक:एतर्हि,सम्प्रति,इदानीम्,अधुना,साम्प्रतम्

3।4।23।1।3

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्¦ अव्य॰ इदम्--दानीम् इश् च। सम्प्रत्यर्थे।
“इदा-नीमावयोर्मध्ये सरित्सागरभूधराः” उद्भटः।
“सा चे-दानीं प्रचेतसः” रघुः
“इदानीञ्चेन्मातः क्षिपसि शमना-ग्रेव द तदा” जगन्नाथः। भवार्थे ट्युल् तुट्च्। इदानीन्तनःवत्तमानकालभवे त्रि॰ स्त्रियां ङीप्।
“वासना चेदानीन्तनीप्राक्तनी वेति” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्¦ ind.
1. Now, at present.
2. An expletive, affecting however slightly the sense. E. irr. deriv. from इदम् this, with दानीम् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम् [idānīm], ind. [इदं-दानीं इश् च]

Now, at this moment, in this case, just now, even now; वत्से प्रतिष्ठस्वेदानीम् Ś.4; आर्यपुत्र इदानीमसि U.3; इदानीमौदास्यं भजसि यदि भागीरथि तदा G. L. इदानीमह्नः now-a-days; इदानीमेव just now; इदानीमपि now also, in this case also; तत इदानीम् thereupon, then, from that time.

As a measure of time, it is equal to one fifteenth part of an एतर्हि; cf. यावन्त्येतर्हिणि तावन्ति पंचदशकृत्व इदानीनि Ś. Br.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदानीम्/ इ-दानीम् ind. now , at this moment , in this case , just , even (with gen. of अहन्e.g. इदानीम् अह्नः, this present day , " now-a-days " ; इदानीम् एव, just now ; immediately ; इदानीम् अपि, in this case too ; तत इदानीम्, thereupon , then) RV. S3Br. Ait. Ragh.

इदानीम्/ इ-दानीम् ind. (in rare cases it is an expletive , affecting but slightly the sense).

"https://sa.wiktionary.org/w/index.php?title=इदानीम्&oldid=224459" इत्यस्माद् प्रतिप्राप्तम्