यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य, ईर्षे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-अकं- सेट् ।) दीर्घादिः । रेफयुक्तः । ईर्ष इति ईर्ष्यस्य घञि हसाल्लोप इति यलोपे सिद्धम् । ईर्षा परा- भ्युदयासहिष्णुत्वम् । परदोषासहिष्णुत्वमिति के- चित् । ईर्ष्यति खलः साधवे । यद्वयान्तः इत्येके । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य¦ परगुणासहने भ्वा॰ पर॰ अक॰ सेट्। ईर्ष्यति ऐर्ष्यीत्। ईर्ष्याम्--वभूव आस चकार। ईर्ष्यिता ईर्ष्यिष्यति ऐर्ष्यि-ष्यत्। णिचि ईर्ष्ययति ते त ऐर्ष्यत् ऐर्षिष्यत् त। सनिईर्ष्यिपिषति। ईर्ष्या ईर्ष्यितः।
“पत्युर्वार्द्धकमीर्ष्यितं प्रसवनं[Page1010-b+ 38] नाशस्य हेतुः स्त्रियाः” हितो। ईर्ष्यितव्यम्।
“तस्माद्भि-क्षुषु दाराणां क्रमणेषु नेर्ष्यितव्यमिति” प्रबो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य¦ r. 1st. cl. (ईर्ष्यति) To envy.

ईर्ष्य¦ mfn. (-र्ष्यः-र्ष्या-र्ष्यं) Envious, envying. f. (-र्ष्या)
1. Envy or impatience of another's success.
2. Spite, malice. E. ईर्ष्य to envy, and अच् and टाप affixes; also, but according to the best writers, inaccurately written ईर्षा।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य [īrṣya] ईर्ष्यु [īrṣyu] ईर्ष्यक [īrṣyaka], ईर्ष्यु ईर्ष्यक a. Envious, jealous.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य mfn. envious , envying L.

ईर्ष्य mfn. spite , malice

ईर्ष्य mfn. jealousy AV. Mn. MBh. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=ईर्ष्य&oldid=492033" इत्यस्माद् प्रतिप्राप्तम्