यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश, ङ, ल, ऐश्वर्य्ये । इति कविकल्पद्रुमः ॥ (अदां- आत्मं अकं-सेट् ।) दीर्घादिः । ऐश्वर्य्यमीश्वरीभावो- ऽधीनीकरणञ्च । ङ ल ईष्टे धनी । मायानामी- शिषेण च । अत्र कर्म्मणिषष्ठी । इति दुर्गादासः ॥

ईशम्, त्रि, (ईष्टे इति । ईश् + क ।) ईश्वरं । (यथा कुमारे २ । ९ “जगदीशो निरीश्वरः” ।) प्रभुः । इति मेदिनीकरहेमचन्द्रौ ॥ (यथा, कुमारे । ३ । ३४ “कथञ्चिदीशा मनसां बभूवुः” ।)

ईशः, पुं, (ईष्टे इति । ईश + क ।) महादेवः । (“शनैः कृतप्राणविमुक्तिरीशः पर्य्यङ्कबन्धं निविडं बिभेद” । इति कुमारे ३ । ५९ ।) ईशानकोणाधिपतिः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।30।1।2

शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

ईश पुं।

ईशानदिशायाः_स्वामी

समानार्थक:ईश

1।3।3।1।2

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

सेवक : ईशानदिशायाः_ग्रहः,ईशानदिग्गजः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश¦ ऐश्वर्य्ये अदा॰ आत्म॰ सक॰ सेट्।

१ ईष्टे, ईशिषे ईशिध्वेऐशिष्ट। ईशाम्--बभूव आस चक्रे। ईशिता ईशिषोष्टईशिष्यते ऐशिष्यत। ईशनम् ईशिता। ईशितः। ईशा। ईशित्वा।
“धनानामीशते यज्ञाः”।
“यदीशिषे त्वं न मयि-स्थिते च” भट्टिः।
“पुरुषोवै पशूनामैन्द्रस्तस्मात् पशूना-मीष्टे” शत॰ ब्रा॰

४ ,

५ ,

५ ,

७ । एतद्योगे कर्म्मणः सम्ब-न्धत्वविवक्षायां षष्ठी। वेदे तु क्वचित् णिचि न आमु।
“सहस्र एषां पितरश्च नेशिरे” ऋ॰

१० ,

५६ ,

७ । ता-च्छील्ये चानश् ईशानः।

ईश¦ पु॰ ईश--क।

१ ईश्वरे
“वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योप-तस्थिरे” कुमा॰
“वागीशाद्याः सुनमनसः सर्व्वार्थानामुपक्र-मे” माधवः
“इत्थं क्षितीशेन वसिष्ठधेनुः” रघुः

१ परमे-श्वरे पु॰।
“लोकेश! चैतन्यमयादिदेव!” प्रातःकृत्ये पुरा॰।
“ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणंभ्रमत्” न्यायचर्चेयमीशस्य मनव्यपदेशभाक्” कुसुमा॰।

३ महादेवे।
“ब्रह्माच्युतेशार्कवनस्प तीनाम्”
“स्वमन्त्रतो-होमचतुष्टचं स्यात्” हेमा॰ मत्स्यपु॰। मल॰ त॰
“ब्रह्माच्यु शानवनस्प तीनामिति” पाठः। रुद्रसंख्यातुल्यसं-ख्याकत्वात्

४ एकादशसंख्याम्।
“तारोमाया वर्म्मवीज-मृद्धिरीशस्वरान्विता” तन्त्रसारे त्वरितामन्त्रोद्वारे ईशस्वरएकादशस्वर एकार इति कृष्णा॰

५ तद्दैवात्ये आर्द्रानक्षत्रेच।
“नेशेज्याग्निविशाखवाय्व हिमघायाम्यैः” राजमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश¦ r. 2nd cl. (ङ) ईशङ् (ईष्टे) To possess power, property, or authority.

ईश¦ m. (-शः)
1. A name of SIVA.
2. Also of the same deity as regent of the north-east quarter.
3. A ruler, a master. f. (-शा) The shaft of a plough. E. ईश् to rule, क aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश [īśa], a. [ईश्-क]

Owning, possessing, sharing, master or lord of; see below.

One who is completely master of anything.

Capable of (with gen.)

Powerful, supreme.

शः A lord, master; with gen. or in comp.; कथंचिदीशा मनसां बभूवुः Ku.3.34 with great difficulty controlled (were masters of) their minds; so वागीश, सुरेश &c.

A husband.

A Rudra.

The number 11 (derived from the eleven Rudras).

N. of Śiva (as regent of the north-east quarter.

The Supreme god (परमेश्वर); व्यक्ताव्यक्तं भरते विश्वमीश- मीड्यम् Śevt. Up.1.8; प्रसादये त्वामहमीशमीड्यम् Bg.11.44. श्रीवत्सधामापररात्र ईशः Bhāg.6.8.22.

शा Supremacy, power, dominion, greatness. Śvet. Up.4.7.

N. of Durgā.

A woman having supremacy; a rich lady.-Comp. -कान्तः A class of the eleven-storeyed buildings. (Mānasāra 21.1.11). -कोणः the north-east quarter. -गीता f. N. of a section of the Kūrma Purāṇa. -दण्डः Axle-pole or a car. -पुरी, -नगरी N. of Benares. -बलम् the missile पाशुपत. -सखः an epithet of Kubera.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश mfn. owning , possessing , sharing

ईश mfn. one who is completely master of anything

ईश mfn. capable of (with gen. )

ईश mfn. powerful , supreme

ईश mfn. a ruler , master , lord Mn. S3Br. MBh. Kum. etc.

ईश m. a husband L.

ईश m. a रुद्र

ईश m. the number " eleven " (as there are eleven रुद्रs)

ईश m. N. of शिवas regent of the north-east quarter MBh. Hariv. R. S3ak. etc.

ईश m. N. of शिव

ईश m. of कुवेर

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(शिव) became Rudra through Lalita's grace. फलकम्:F1:  Br. IV. 6. 8, ७०; ३८. ४०.फलकम्:/F --also ईशान: Image of; फलकम्:F2:  M. २६१. २३.फलकम्:/F fourth मूर्ति as protecting आदित्य. फलकम्:F3:  M. २६५. ४१.फलकम्:/F
(II)--a साध्य. M. १७१. ४३.
(II)--विष्णु. Vi. VI. 8. ६०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĪŚA : A Viśvadeva. (Universal deva). (M.B. Anuśāsana Parva, Chapter 91, Verse 31).


_______________________________
*6th word in left half of page 332 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ईश&oldid=492039" इत्यस्माद् प्रतिप्राप्तम्