यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुकः, त्रि, (उत् उद्योगं सुवति सौति सुनोति वा । सु प्रसवैश्वर्य्ययोः । विचिसंज्ञापूर्ब्बकत्वात् गुणा- भावः । क्विपि आगमशास्त्रस्यानित्यत्वात्तुगभावो वा । ततः संज्ञायां कन् ॥ यद्वा उत् सुवति । षू प्रेरणे । मितद्र्वादित्वात् डुः । सत्स्विति क्विप् वा । कनिकेण इति ह्रस्वः ॥ उत् + सु + क्विप् + कन् ।) वाञ्छितकर्म्मोद्यतः । तत्पर्य्यायः । इष्टा- र्थोद्युक्तः २ । इत्यमरः ॥ उत्कण्ठितः । इति हेमचन्द्रः ॥ (यथा, रामायणे आदिकाण्डे । (“प्रेषयिष्यति राजा तु कुशलार्थं तवानघे । ब्राह्मणान् नित्यशः पुत्त्रि मोत्सुका भूः कदाचन” ॥ “वत्सोत्सुकापि स्तिमिता सपर्य्याम्” । इति रघुवंशे २ । २२ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक वि।

इष्टार्थोद्यमः

समानार्थक:इष्टार्थोद्युक्त,उत्सुक

3।1।9।1।5

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक¦ त्रि॰ उत्सुवति षु प्रेरणे मितद्र्वादि॰ डु कन्।

१ इष्टावाप्तये कालक्षेपासहिष्णौ

२ इष्टार्थोद्युक्ते च
“दि-नावसानोत्सुकबालवत्सा”
“श्रुत्वा रामः पियोदन्तं मेनेतत्सङ्गमोत्सुकः”
“वत्सोत्सुकापि स्तिमिता सपर्य्याम्”
“आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ” रघुः। उत्सुकस्य भावः ष्यञ्। औत्सुक्य तद्भावे न॰।
“इष्टामवाप्तेरौत्स्युक्यं कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत्” सा॰ द॰।
“औत्सुक्येनकृतत्वरा सहभुवा व्यावर्त्त्यमाना ह्रिया” रत्ना॰। भृशा॰[Page1131-b+ 38] अभूततद्भावार्थे क्यङ्। उत्सुकायते उत्सुकायमाना
“यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके” भट्टिः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक¦ mfn. (-कः-का-कं)
1. Zealously active, making exertions for a gra- tifying object.
2. Regretting, missing, sorrowing for.
3. Fond of, attached to. E. उत् much, सु to produce, क्विप् and कन् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक [utsuka], a.

Anxiously desirous, eagerly expecting; striving for (any object) (with instr. or loc. or in comp.); P.II.3.44. निद्रया निद्रायां वोत्सुकः Sk.; मनो नियोगक्रिययोत्सुकं मे R.5.11; सोत्सुका सुतजन्मनि Ks.21.139; R.2.45; Me.99; संगम˚ Ś.3.13; so रण˚, गमन˚, जय˚ &c.

Restless, uneasy, anxious; आशङ्क्योत्सुकसारङ्गां चित्र- कूटस्थलीं जहौ R.12.24.

Fond of, attached to; वत्सोत्सुकापि R.2.22.

Regretting, repining, sorrowing for. -कः Longing for, anxious desire; प्रकुर्वते कस्य मनो न सोत्सुकम् Rs.1.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक mfn. (fr. सु, " well " , with 1. उद्in the sense of " apart " , and affix क) , restless , uneasy , unquiet , anxious R. MBh. etc.

उत्सुक mfn. anxiously desirous , zealously active , striving or making exertions for any object(See. जयो-त्सुक) R. Pan5cat. S3ak. Megh. etc.

उत्सुक mfn. eager for , fond of , attached to

उत्सुक mfn. regretting , repining , missing , sorrowing for Ragh. Vikr. S3ak. etc.

उत्सुक n. sorrow

उत्सुक n. longing for , desire(See. निरुत्सुक).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of बलराम. वा. ९६. १६४.

"https://sa.wiktionary.org/w/index.php?title=उत्सुक&oldid=492454" इत्यस्माद् प्रतिप्राप्तम्