यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि, व्य, (ऊर्द्ध्वे ऊर्द्ध्वायां ऊर्द्ध्वात् ऊर्द्ध्वायाः ऊर्द्ध्वं ऊर्द्ध्वां वा वसत्यागतो रमणीयं वा । “उपर्य्युपरि- ष्टात्” । ५ । ३ । ३१ । इति ऊर्द्ध्वस्योपादेशो रिल् प्रत्ययश्च ॥) ऊर्द्ध्वम् । इति व्याकरणम् ॥ उपर इति भाषा । (“त्वय्यासन्ने नयनमुपारस्पन्दि शङ्के मृगाक्ष्याः । मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति” ॥ इति मेघदूते उत्तरमेघे ३४ श्लोकः । “अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता” । इति रघुः । २ । ६० ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि¦ अव्य॰ ऊर्द्ध + रिल् उपादेशश्च। प्रथमापञ्चमीसप्तम्य-न्तार्थवृत्तेः ऊर्द्धशब्दस्यार्थे। ऊर्द्ध्वंपुरम् उर्द्ध्वा वा वसतिःऊर्द्ध्वात् पुरात् ऊर्द्ध्वायावा वसतेरागतः ऊर्द्ध्वेपुरे ऊर्द्ध्वायांवा वसतौ वसति इत्याद्यर्थे सर्व्वत्र उपरीत्येव।
“तदु-पर्य्यपि वादरायणः” शा॰ सू॰।
“नीचानाः स्थुरुपरिवुध्नएषामस्मे” ऋ॰

१ ,

२४ ,

७ ,
“अधः स्विदासीदुपरिस्विदासीत्।

१० ,

१२

९ ,

५ ,
“तत्पाणिमात्मोपरिपातुकन्तु” नैष॰।
“त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः” मेध॰।
“अवाङ्मुखस्योपरि पुष्पवृष्टिः”
“परस्पर-स्योपरि पर्य्यचीयत” रघुः।
“छित्त्वा मांसानि-शस्त्रेण यदिवोपरिजोभवेत्” सुश्रु॰।
“उपरिजतरुजानियाचमानाम्” किरा॰।
“मिथ्या तत्सत्यादुपरिप्रुता भङ्गेन” यजु॰

७ ,

३ , अस्य सामीप्ये द्वित्वं उपर्य्युपरि समीपोर्द्ध्वेअव्य॰
“उपय्युपर्य्यम्बुमुचां वितानैः” माघः।
“अभिस-र्व्वतसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषुतथान्यत्रापि दृश्यते” इत्युक्तेः तद्योगे सम्बन्धिनिद्वि तीया।
“उपर्य्युपरि लोकं हरिः” सि॰ कौ॰। उपर्य्युपरि गच्छन्तः शैलराजमुदङ्मुखाः” भा॰ आ॰

४३

४ अ॰। बाहुलकात् क्वचिन्न।
“उपर्य्युपरि वुद्धीनांचरन्तीश्वरबुद्धयः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि¦ ind. On, upon, above. E. उप and रि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि [upari], ind.

As a separable preposition (usually with gen., rarely with acc. or loc.) it means (a) Above, over, upon, on, towards; (opp. अधः) (with gen.); गतमुपरि घनानाम् Ś.7.7; अवाङ्मुखस्योपरि वृष्टिः पपात R.2.6; अर्कस्योपरि Ś.2.9; प्रासादानाम् Māl.7.5; U.5.2; Śi.16. 9.12.37; so ˚स्थापनम्, ˚स्थित &c.; with loc. उपर्येव स लङ्कायाम् Rām.; or acc. यन्त्राण्युपरि यन्त्राणि ibid. oft. at the end of comp.; रथ˚, तरुवर˚, तद्˚. (b) At the end of, at the head of; सर्वानन्दानामुपरि वर्तमाना K.158. (c) Beyond, in addition to; पणस्योपरि संस्थाप्य व्ययम् Y.2.253; भुक्तस्यो- परि Suśr. (d) In connection with, with regard to, towards, upon; परस्परस्योपरि पर्यचीयत R.3.24; Śānti. 3.23; तस्योपरि क्रुद्धः, ममोपरि दुष्टबुद्धिः &c.; तवोपरि प्रायोपवेशनं करिष्यामि on your account. (e) After; मुहूर्तादुपरि उपाध्याय- श्चेदागच्छेत् P.III.3.9 Sk. उपरि joined to उपरि (with acc. or gen. or by itself) means (a) Just above; लोकानुपर्युपर्यास्ते माधवः Vop. (b) higher and higher, far high, high above; उपर्युपरि सर्वेषामादित्य इव तेजसा Mb.

(As a separable adverb) It means (a) high above, upon, towards the upper side of (opp. अधः); त्रिदशा- न्विनिहत्याशु स्वयं स्थास्याम्यथोपरि Rām.7.29.6. उपर्युपरि पश्यन्तः सर्व एव दरिद्रति H.2.2; so उपरि या; ˚स्थापन, ˚स्थित &c.; oft. in com. स्वमुद्रोपरिचिह्नितम् Y.1.319. (b) Besides, in addition, further, more; शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः Mb. (c) Afterwards; यदा पूर्वं नासीदुपरि च तया नैव भविता Śānti.2.7; सर्पिः पीत्वोपरि पयः पिबेत् Suśr.; उपर्युपरि more and more, repeatedly, continuously. [cf. Zend upairi, upara; Gr. huper; L. super; Old Germ. obar; Germ. uber; Eng. over; Hind. upar].-Comp. -आसनम् sitting on high. -करः A tax paid by temporary tenants. -काण्डम् The third division of the Maitrāyaṇī Saṁhitā. -गत a. gone up, ascended.-चर a. moving above (as a bird). -रः N. of the king Vasu. -चित a. piled over or above. -ज a. produced above, elevated, high. -तन, स्थ a. upper, higher.-तलम् Upper part; उपरितलनिपातितेष्टकः Mk.3.22. -प्रुतa. Ved. coming from above; Vāj.7.3. -बुध्न a. Ved. raised above the ground; Rv.1.73.8. -बृहती A variety of बृहती metre. -भागः the upper portion or side.-भावः being above or higher. -भूमिः f. the ground above. -मर्त्यम् ind. Ved. above men; अवो देवमुपरि- मर्त्यं कृधि Rv.8.19.12. -शयनम् a place of rest. यदु- परिशयनमाहरन्ति स्वर्गमेव तेन लोकमवरुन्द्धे Av.9.6.9. -श्रेणिकa. being in the upper line or series. -ष्ठ (स्थ) a. Above, staying up; पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् Rām.7.16. 5. -सद् a. lying or sitting above; Vāj.9.35. (m.) a class of gods. -सद्यम् sitting above. -स्थायिन् a. Standing higher, prominent. -स्पृश् Reaching above, elevated; वसवो रुद्रा आदित्या उपरिस्पृशम् Rv.1.128.9.-कः A provincial governor.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरि ind. (as a separable adverb) above , upon , on , upwards , towards the upper side of (opposed to अधस्and , नीचाe.g. उपरि-या, to go upwards ; sometimes written with a following word as if compounded with it See. below)

उपरि ind. besides , in addition to , further( सहस्रं शतान्य् उपरि चा-ष्टौ, 1000 and 800 in addition)

उपरि ind. afterwards( e.g. उपरि पयः पिबेत्, he should drink milk afterwards)

उपरि ind. उपर्य् उपरि, higher and higher

उपरि ind. repeatedly , continuously RV. etc. (As a separable preposition , with acc. loc. , or gen. )over , above , upon , on , at the head of , on the upper side of , beyond( e.g. उपरि शैलं-गम्, to go over the mountain ; उपरि लङ्कायां सम्प्राप्तः सः, he arrived over लङ्का; उपर्य् उपरि सर्वेषाम् अतिष्ठत्, he stood at the very head of all ; आत्मानं तस्य उपरि क्षिप्त्वा, having thrown himself upon him)

उपरि ind. in connection with , with reference to , with regard to , towards (with gen. e.g. ममो-परि विकारितः, changed in feeling with regard to me ; पुत्रस्यो-परि क्रुद्धः, enraged towards his son)

उपरि ind. after (with abl. e.g. मुहूर्ताद् उपरि, after a minute ; See. also तद्-उपरिetc. ) RV. etc. ; ([ cf. Zend upairi ; Goth. ufar ; Old Germ. obar ; Mod. Germ. ber ; Eng. over ; Gk. ? ; Lat. super.])

उपरि may stand first in a compound , as in the following examples:

"https://sa.wiktionary.org/w/index.php?title=उपरि&oldid=493101" इत्यस्माद् प्रतिप्राप्तम्