यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेयः, त्रि, (उप + आ + दा + यत् ।) ग्राह्यः । उत्तमः । उत्कृष्टः । इति वेदान्तः ॥ (“भवे सौख्यं हित्वा शमसुखमुपादेयमनघम्” । इति शान्तिशतके । १ । २१ ।) विधेयकर्म्म । इति तिथितत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय¦ त्रि॰ उप + आ + दा--कर्म्मणि यत्।

१ ग्राह्ये ग्रहीतुंयोग्ये विषये
“उपादेयतारतम्यमेव” सा॰ द॰।
“भवे सौख्यंहित्वा शमसुखसुपादेयमनधम्” शान्तिश॰ उपादानकारणेसम्बद्धे

२ तद भन्ने कार्य्ये।

३ विधेयत्वादिना उतुकृष्टे च
“कर्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते। शब्दात्तुतदुपस्थानमुपादेये गुणोभवेत्” भट्टका॰।
“उपादेयेविधेये” ति॰ त॰ रघुनन्दनः। उपादेयं ग्रहणयोग्यं तच्चानुकूलवेदनीयं सुखं तत्साधनञ्च
“हेयोपादेयरहिते परिनिष्ठिते” शा॰ भा॰ वाक्ये
“स यथामत्स्यार्थी सशल्कान् सकण्टकान् मत्स्यानुपादत्ते स याव-दुपादेयं तावदादाय निवर्त्तते” सर्व॰ दर्शने च प्रयक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय¦ mfn. (-यः-या-यं)
1. Acceptable, admissible, to be taken or received.
2. Excellent, admirable. E. उप and आङ् before दा to give, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय [upādēya], pot. p.

Capable of being taken.

Capable of being endured; Māl.1.

Acceptable, admissible.

To be chosen or selected.

Excellent, admirable.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपादेय/ उपा mfn. to be taken or received

उपादेय/ उपा mfn. not to be refused

उपादेय/ उपा mfn. to be allowed , admissible , acceptable , S3a1ntis3. Sarvad. Kap. etc.

उपादेय/ उपा mfn. to be included , included Sa1h.

उपादेय/ उपा mfn. to be chosen or selected , excellent , admirable.

"https://sa.wiktionary.org/w/index.php?title=उपादेय&oldid=493324" इत्यस्माद् प्रतिप्राप्तम्