यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतिः, स्त्री, (अव् + क्तिन् । ज्वरत्त्वरेत्यूट् । ६ । ४ । २० ।) रक्षणम् । (वे + क्तिन् ।) स्यूतिः । इति मेदिनी ॥ वोना सेलाइ इति भाषा । क्षारणम् । इति शब्दरत्नावली ॥ जवनम् । इत्यमरटीकायां स्वामी ॥ लीला । इति श्रीभागवतम् ॥ (कर्त्तरि क्तिचि । रक्षाकर्त्त्री । यथा, ऋग्वेदे । ४ । ४ । २ ॥ “उरुष्यन्तम् माध्वी दस्ना न ऊतीः” । कर्म्मणि क्तिन् । पुराणस्य दशविधलक्षणमध्ये कर्म्मवासना- रूपो लक्षणभेदः । यथा, भागवते । २ । २० -- १४ । श्रीशुक उवाच । “अत्र सर्गो विसर्गश्च स्थानं पोषणभूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्यात् विषर्गः पौरुषः स्मृतः ॥ स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म्म ऊतयः कर्म्मवासनाः” ॥ “कर्म्मवासना ऊतयः” । इति चूर्णिकाटीका ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊति¦ स्त्री अव--क्तिन् ऊठ्।

१ रक्षणे।
“देवस्य यन्त्यूतयो वि-विधाः” ऋ॰

३ ,

१४ ,

६ ,
“शतमस्मान् सहस्रमूतयः”

४ ,

३१ ,

१० ,कर्त्तरि क्तिच् ऊठ्।

२ रक्षितरि
“उरुष्यन्तम्माध्वीदस्रा नऊतीः” ऋ॰

४४ ,

२ ,
“ऊतीःऊतयःरक्षन्तः” भा॰ ऊय--वेञ्वा क्तिन्।

३ सीवने (सेलाइ)

४ वयने (वोना)

५ क्षरणेशब्दचि॰।

६ लीलायाम्
“नचास्य कश्चिन्निपुणेन धातुरवै-ति जन्तुः कुमनीष ऊतीः” भा॰

१ ,

५ ,

३८ ,
“ऊतीर्लीलाः” श्रीधरः वेञ्--कर्मणि कर्त्तरि वा क्तिन् क्तिच् वा। पुराणलक्षणमध्ये

७ कर्म्मवासनारूपे तल्लक्षणभेदे।
“तस्मा-दिदं भागवतं पुराणं दशलक्षणम्” इत्युक्त्वा
“अत्र-सर्गोविसर्गश्च स्थानं पोषणमूतयः। मन्वन्तरेशानुकथानिरोधोमुक्तिराश्रयः” इति दश लक्षणान्युद्दिश्य तेषांलक्षणान्युक्तानि यथा
“भूतमात्रेन्द्रियधियां जन्मसर्ग उदाहृतः। ब्रह्मणो गुण्यवैषम्यात् विसर्गःपौरुषः स्मृतः। स्थितिर्वैकुण्ठवि{??} पोषणं तद-नुग्रहः। मन्वन्तराणि सद्धर्म्मऊतयः कर्म्मवासनाः। अवतारानुचरितं हरेश्चास्यानुवर्त्तिनाम्। पुंसामी-शकथाः प्रोक्ताः नानाख्यानोपवृंहिताः। निरोधोऽस्या-नुशयनमात्मनः सह शक्तिभिः। मुक्तिर्हित्वाऽन्यथारूपंस्वरूपेण व्यवस्थितिः। आभासश्च निरोधश्च यतोऽस्त्यध्य-वसीयते। स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते” भाग॰

२ ,

१० ,

२ ,


“कर्म्मणां वासनाः ऊयन्ते कर्मभिः संतन्यन्तेइत्यूतय यद्वा वृद्ध्यर्थात् संश्लेषार्थाद्वा वयतेर्धातोरिदंरूपम्। ऊयन्ते कर्मभिर्वर्द्धन्ते संश्लिष्यन्ते वा ऊतयः” श्रीधरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊति¦ f. (-तिः)
1. Preserving, protecting.
2. Sewing, weaving.
3. Distil- ling.
4. Speed.
5. Sport, play. E. वेञ् to weave, &c. affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतिः [ūtiḥ], f. [अव्-क्तिन् P.III.3.97]

Weaving, sewing (fr. वे).

Protection; मघवञ्छग्धि तव तन्न ऊतिभिः Mahānār. Up.2.4.

Enjoyment.

Sport, play अवैति जन्तुः कुमनीष ऊतीः Bhāg.1.3.37;8.5.44.

Favour, kindness.

Aid, assistance, help.

The money given to a tailor for sewing.

Wish, desire; मन्वन्तराणि सद्धर्मऊतयः कर्मवासनाः Bhāg.2.1.4.

Red texture; tissue; अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः Bhāg 2.1.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊति f. help , protection , promoting , refreshing favour

ऊति f. kindness , refreshment RV. AV.

ऊति f. means of helping or promoting or refreshing , goods , riches (also plur.) RV. AV. S3Br. xii

ऊति f. enjoyment , play , dalliance BhP. viii , 5 , 44

ऊति f. = क्षरणT.

ऊति f. the act of weaving , sewing L.

ऊति f. red texture

ऊति f. tissue BhP. ii , 10 , 1

ऊति f. a mole's hole TBr. i , 1 , 3 , 3.

ऊति m. (for 1. and 2. See. 3. and 4. ऊabove ) , N. of a दैत्यSkandaP.

ऊति See. 1. ऊतetc. , p. 221 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=ऊति&oldid=493639" इत्यस्माद् प्रतिप्राप्तम्