यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊनम्, त्रि, (अवतीति । अव + “इण्षिञ्जिदीडुष्य- विभ्यो नक्” । ३ । २ । इति उणादिसूत्रेण नक् । “ज्वरत्वरेति” । ६ । ४ । २० ऊट् । सर्व्वस्वे तु ऊन- यतेरूनमिति साधितम् ।) हीनम् । न्यूनम् ॥ (“ऊनं न साचेष्वधिको बबाधे” । इति रघुः । २ । १४ ॥ तत्रैव । ११ । १ । “किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ” । “ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वंहिः” । इति मनुः । ५ । ६८ ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊनम्&oldid=120330" इत्यस्माद् प्रतिप्राप्तम्