यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धस्थिति¦ स्त्री ऊर्द्धं स्थितिर्यत्र यस्य वा।

१ अश्वपृष्ठभागेत्रिका॰।

२ ऊर्द्धस्थे त्रि॰। ऊर्द्ध्वं स्थितिः।

३ ऊर्द्धस्थाने स्त्री

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धस्थिति&oldid=246826" इत्यस्माद् प्रतिप्राप्तम्