यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद्, त्रि, (इण् + “एतेस्तुट् च” इति उणादि- सूत्रेण १ । १३२ । अतोऽदि स्यात्तस्य तुडागमः ।) पुरोवर्त्तिवाचकसर्व्वनामशब्दः । इति व्याकरणम् ॥ एइ इति भाषा । (“एते वयममी दाराः कन्येयं कुलजीवितम्” । इति कुमारे ६ । ६३ ॥ “एतान् महाराज विशेष- धर्म्मान्” । इति शुद्धितत्त्वम् । उक्तस्य पश्चादुक्तौ “द्वितीयाटौस्मेनः” २ । ४ । ३४ । इति एणादेशः स्यात् । यथा “य एनामाश्रमधर्म्मे नियङ्क्ते” । इति शाकुन्तले प्रथमाङ्के ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद्¦ त्रि॰ इण्--अदि तुक् च। बुद्धिस्थे समीपवर्त्तिनि
“इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम्। अदसस्तुविप्रकृष्टं तदिति परोक्षेविजानीयात्” इत्युक्तेः समीपवर्त्तिबुद्धिस्थोपलक्षितधर्म्मावच्छिन्ने एतदो वृत्तिः। क्रिय-विशेषणत्वेऽस्य क्लीवता
“न वा उ एतन्म्रियसे ऋ॰

१ ,

१६

२ ,

२१ । अस्य सर्ब्बनामकार्य्यम्। एते एतस्मै एत-स्मात् एतेषाम् एतस्मिन् एतस्या एतासामित्यादि।
“एतेवयममी दाराः” कुमा॰।
“देवा एतस्यामवदन्त पूर्व्वे”

१० ,

१०

० ,

१४ । एष वैप्रथमः कल्पः” मनुः।
“एतणि-[Page1536-a+ 38] न्नन्तरे देवी” देवीमा॰
“एतान् महाराज! विशेषधर्म्मान्” शु॰ त॰ पुरा॰।
“एषा तेऽभिहिता सांख्ये”
“एतत्तेसर्वमाख्यातम्” गीता। अनूक्तौ तु
“द्वितीयाटौस्मेनः” पा॰एनम् एनौ एनान् एनेन एनयोः।
“एनोनिवृत्तेन्द्रिय-वृत्तिरेनम्” रघुः।
“महाशनोमहापाप्मा विद्ध्येनमिहवैरिणम्” गीता क्लीवेऽपि अनूक्तौ एनादेशः। इदं कुलंशोभते एनत्पश्य। परिमाणे वतु आदन्तादेशश्च। एतावत् एतत्परिमाणे त्रि॰
“एतावानेव पुरुषोयज्जायात्माप्रजेति ह” मनुः
“किंवेतावन्मात्रमुपजानीन” शत॰ ब्रा॰

१ ,

६ ,

१ ,

४ ।
“एतावदुक्त्वा विरते मृगेन्द्रे” रघुः
“एतावतानन्वनुमेयशोभि” कुमा॰ स्त्रियां ङीप्।
“एतावती महिनासं बभूव” ऋ॰

१० ,

१२

५८ । एतदि दृश--क्विन् क्स टक्। आदन्तादेशः। एतादृश् एतादृक्ष एतादृश एतत्तुल्यदर्शनेत्रि॰ तत्र क्विनन्तस्य झलि पदान्ते च कुः
“एतादृक्कृशताकुतः” सा॰ द॰। टगन्तस्य स्त्रियां ङीप्।
“अस्थाने पतता-मतीव महतामेतादृशी स्याद्गतिः” उद्भटः। तस्येदमित्यर्थेछ। एतदीय एतत्सम्बन्धिनि त्रि॰। एतदात्मकः मयट् एत-न्मय एतदात्मके त्रि॰। परिमाणे मात्रच्। एतन्मात्रएतत्परिमाणे त्रि॰ स्त्रियां ङीप्। दिग्देदेशकालवृत्ते-स्तस्मात् प्रथमापञ्चमीसप्तम्यर्थे त्रल् तसिश्च। एतत्र एतस्प्रथमाद्यर्थयुक्तैतच्छब्दार्थदिगादौ अव्य॰। अन्वादेशे
“एतदोऽश् त्रतसोस्त्र तसौ चानुदात्तौ” पा॰ उक्तेः अशादेशेअत्र अतः इत्येवेति भेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद्¦ pron. mfn. (एषः एषा एतद् or एतत्) This. E. एत derived from इण् to go, and तद् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद् [ētad], pron. a. (m. एषः, f. एषा, n. एतद्)

This, this here, yonder (referring to what is nearest to the speaker (समीपतरवर्ति चैतदो रूपम्); एते वयममी दाराः कन्येयं कुलजीवितम् K.; the Nom. forms are used like those of इदम् the sense of 'here'; एष पृच्छामि, एष कथयामि Mu.3. here I ask &c.; कदा गमिष्यसि-एष गच्छामि Sk.; एषो$स्मि कामन्दकी संवृत्तः Māl.1; एते नवीकृताः स्मः Ś.5. In this sense एतद् is sometimes used to give emphasis to the personal pronouns; एषो$हं कार्यवशादायोध्यिकस्तदानींतनश्च संवृत्तः U.1.

As the subject of a sentence it agrees in gender and number with the predicate without reference to the noun to which it refers; एतद् (शवला) मे धनम्; but may sometimes remain in the neuter; एतदेव गुरुषु वृत्तिः Ms.2.26.

It often refers to what precedes, especially when it is joined with इदम् or any other pronoun; एष वै प्रथमः कल्पः Ms.3.147; इति यदुक्तं तदेतच्चिन्त्यम्; एतानीमानि, एते ते &c.

It is used in connection with a relative clause, in which case the relative generally follows; प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः Ms.9.257. ind. In this manner, thus, so, here, at this time, now. Note: एतद् appears as the first member of compounds which are mostly self-explaining; e. g. ˚अतिरिक्त Besides this. ˚अनन्तर immediately after this; ˚अन्त ending thus; ˚अर्थः this matter; ˚अर्थे on this account, therefore; ˚अवधि to this limit, so far; ˚अवस्थa. of such a state or condition. -Comp. -कालः the present time. -कालीन a. belonging to the present time.-क्षणात् ind. hence-forth. -द्वितीय a. one who does anything for the second time. -पर a. Intent on or absorbed in this. -प्रथम a. one who does anything for the first time. -योनिन् a. having one's origin in that. एतद्योनीनि भूतानि Bg.7.6.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतद् mfn. ( Gr. 223 ; g. सर्वा-दिPa1n2. 1-1 , 27 )this , this here , here (especially as pointing to what is nearest to the speaker e.g. एष बाणः, this arrow here in my hand ; एष याति पन्थाः, here passes the way ; एष कालः, here i.e. now , is the time ; एतद्, this here i.e. this world here below)

एतद् mfn. sometimes used to give emphasis to the personal pronouns( e.g. एषोऽहम्, I , this very person here) or with omission of those pronouns( e.g. एष त्वां स्वर्गं नयामि, I standing here will convey thee to heaven ; एतौ प्रविष्टौ स्वः, we two here have entered)

एतद् mfn. as the subject of a sentence it agrees in gender and number with the predicate without reference to the noun to be supplied( e.g. एतद् एव हि मे धनम्, for this [ scil. cow] is my only wealth MBh. )

एतद् mfn. but sometimes the neuter sing. remains( e.g. एतद् गुरुषु वृत्तिः, this is the custom among गुरुs Mn. ii , 206 )

एतद् mfn. एतद्generally refers to what precedes , esp. when connected with इदम्, the latter then referring to what follows( e.g. एष वै प्रथमः कल्पःअनुकल्पस् त्व् अयं ज्ञेयः, this before-mentioned is the principal rule , but this following may be considered a secondary rule Mn. iii , 147 )

एतद् mfn. it refers also to that which follows , esp. when connected with a relative clause( e.g. एष चै-व गुरुर् धर्मो यम् प्रवक्ष्याम्य् अहं तव, this is the important law , which I will proclaim to you MBh. ) RV. etc.

"https://sa.wiktionary.org/w/index.php?title=एतद्&oldid=494011" इत्यस्माद् प्रतिप्राप्तम्