यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्यम् क्ली, (उचित + ष्यञ् ।) उचितस्य भावः । उपयुक्तता । योग्यत्वम् । इत्यमरः ॥ (यथा साहित्यदर्पणे ३ य परिच्छेदे । “एता अपि यथौचित्यादुत्तमाधममध्यमाः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्य¦ न॰ उचितस्य भावःष्यञ्। युक्तत्वे।
“एता अपियथौचित्यादुत्तमाधममध्यभाः” सा॰ द॰। षित्त्वसामर्थ्यात्स्त्रीत्वमपि तत्र ङीष् यलोपश्च। औचिती तत्रार्थे। सामर्थ्यमौचिती देशः कालोव्यक्तिः स्वरादयः” सा॰ द॰दृढा॰ इमनिच् उचितिमाप्यत्र पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्य¦ nf. (-त्यं-ती) Propriety, aptness, fitness. E. उचित proper, ष्यञ् affix in the abstract sense.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्यम् [aucityam] औचिती [aucitī], औचिती [उचित-ष्यञ् यलोपे ङीष्]

Aptness, fitness, propriety, suitableness.

Congruity or fitness, as one of the several circumstances which determine the exact meaning of a word in a sentence (such as संयोग, वियोग &c.); सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः S. D.2; in the example पातु वो दयितामुखम् there is औचिती or fitness in taking मुख to mean सांमुख्यम् (meeting) instead of आननम्.

Habituation. -Comp. -अलङ्कारः N. of a work.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औचित्य n. fitness , suitableness , decorum Sa1h. Katha1s. Kshem. etc.

औचित्य n. the state of being used to , habituation Katha1s. xxiv , 95 Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=औचित्य&oldid=494191" इत्यस्माद् प्रतिप्राप्तम्