यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिकः, पुं, (उपग्रस्तं ग्रासकालं भूतः । उप- ग्रस्त + “तमधीष्टो भृतो भूतो भावी” । ५ । १ । इति ठञ् ।) राहुग्रस्तश्चन्द्रः सूर्य्यश्च । इति शब्द- रत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपग्रस्तिकः [aupagrastikḥ] ग्रहिकः [grahikḥ], ग्रहिकः [उपग्रस्त-ग्रह-ठञ्]

An eclipse.

The sun or moon in eclipse.

"https://sa.wiktionary.org/w/index.php?title=औपग्रस्तिकः&oldid=254296" इत्यस्माद् प्रतिप्राप्तम्