यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक¦ त्रि॰ कंसेन चतुःषष्टिपलमानेन क्रातः
“कंसाटिठन्पा॰ टिठन् इकार उच्चारणार्थः।

१ कंसेन क्रीते स्त्रियाटित्त्वात् ङीप्। अध्यर्द्धपूर्वद्विगोस्तु तस्य लुक्। अध्यर्द्धकंससार्द्धकंसेन क्रीते त्रि॰। द्विकंस द्वाभ्यां कंसाभ्यांक्रीते त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक¦ mfn. (-कः-की-कं) Made of bellmetal, &c. E. कंस, and ठन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक [kaṃsika], a. (-की f.) Made of bell-metal &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसिक mf( ई)n. relating to or made of bell-metal Pa1n2. 5-1 , 25.

"https://sa.wiktionary.org/w/index.php?title=कंसिक&oldid=255288" इत्यस्माद् प्रतिप्राप्तम्