यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।60।1।3

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः। यातुधानः पुण्यजनो नैरृतो यातुरक्षसी॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

कर्बुर पुं।

नानावर्णाः

समानार्थक:चित्र,किर्मीर,कल्माष,शबल,कर्बुर,शार

1।5।17।1।5

चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे। गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति॥

पदार्थ-विभागः : , गुणः, रूपम्

कर्बुर नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।2।5

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर¦ पु॰ कर्ब--गतौ मद्गुरा॰ उरच्।

१ चित्रवर्णे शवले इतरवर्णेनसह संपर्कादस्य तथात्वम्।

२ तद्वति त्रि॰
“पवनैर्भस्य कपोत-कर्बुरम्” कुमा॰। ओष्ठमध्योऽप्ययं बवयोरभेदात् दन्त्यमध्यो-ऽपीति शब्दचि॰।

३ पापे नरकादिगतिहेतुत्वात्तस्य तथा-त्वम्।

४ नादेयनिष्पावधान्ये राजनि॰ कर्बुरवर्णत्वा-त्तस्य तथात्वम्।

५ जले न॰ मेदि॰ नीचगतित्वात्तस्यतथात्वम्। कर्व--दर्पे, मद्गुरा॰ उरच् दन्त्यमध्यः।

६ स्वण्णेन॰ मेदि॰ इतरधातुभ्यस्तस्योत्कर्षेण दर्पयोगात्तथात्वम्। तन्नामनामके

७ धूस्तूरे च अम॰।

८ शठ्याम् अमरटीका

९ राक्षसे पु॰ अमरे पाठान्तरम् दर्पयुक्तत्वात्तस्य तथात्वम्।

१० कृष्णपृक्कायां (पारुल) स्त्री टाप् मेदि॰

११ वर्वरायां(वावुइ तुलसी) स्त्री जटा॰ गौरा॰ ङीष् कर्वुरी।

१२ दुर्गायां स्त्री त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर¦ mfn. (-रः-रा-रं) Variegated, of a spotted or variegated colour. f. (-रा)
1. Trumpet flower, (Bignonia suave-olens.)
2. A sort of basil, (Ocymum gratissimum:) see वर्वरी। f. (-री) A name of the goddess DURGA. n. (-रं)
1. Gold.
2. Water.
3. Datura, (the fruit.) m. (-रः)
1. A demon, an imp or goblin.
2. A variegated colour.
3. A plant, (Curcuma riclinata, Rox.) See शठी।
4. Sin.
5. Rice growing amidst inundation. E. कब to tinge or dye, उरच् Unadi affix and र inserted, or कर्ब to go, &c. and उरन् affix, also long कर्बूर; it is also often read with the dental व, but perhaps erroneously.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कर्बुर mf( आ)n. variegated , of a spotted or variegated colour Sus3r. Hit. Kum. etc.

कर्बुर m. sin L.

कर्बुर m. a रक्षस्L.

कर्बुर m. Curcuma Amhaldi or Zerumbet L.

कर्बुर m. a species of Dolichos L.

कर्बुर m. Bignonia suaveolens L.

कर्बुर m. = बर्बराL.

कर्बुर n. gold L.

कर्बुर n. thorn-apple L.

कर्बुर n. water L.

"https://sa.wiktionary.org/w/index.php?title=कर्बुर&oldid=495212" इत्यस्माद् प्रतिप्राप्तम्