यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं- सेट् ।) उ कोजित्वा कुक्त्वा । स्तेयं चौर्य्यम् । इति दुर्गादासः ॥

कुज, इ अव्यक्तशब्दे । इति चन्द्रः । (भ्वां-परं-अकं- सेट्-इदित् ।) कुञ्जति कुञ्जरः । इति दुर्गादासः ॥

कुजः, पुं, (कोः पृथिव्याः जायते । कु + जन् + डः ।) भङ्गलग्रहः । (यथा, मङ्गलग्रहस्तुतौ । “अङ्गारकः कुजो भौमः” इति ।) नरकासुरः । (यथा, -- “तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्त्तवन्धुम्” ॥ श्रीमद्भागवते ३ । ३ । ८ ॥) वृक्षः । इति हेमचन्द्रः ॥ कुजम्भलः, त्रि, (कोः पृथिव्याः कौ वा जम्भलः मृत्तिकादिखननेन सन्धिचौरः ।) चौरविशेषः । इति हारावली । सि~देल चोर इति भाषा ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज पुं।

मङ्गलः

समानार्थक:अङ्गारक,कुज,भौम,लोहिताङ्ग,महीसुत

1।3।25।2।2

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज¦ स्तेये भ्वा॰ पर॰ सक॰ सेट्। कोजति अकोजीत् चुकोजउदित् कुजित्वा कुक्क्त्वा। प्रनिकुजति

कुज¦ पु॰ कोः पृथिव्या जायते जन--ड। मङ्गलग्रहे यथा चतस्य तज्जातत्वं तथा आवनेयशब्दे काशीखण्डवाक्येनदर्शितम्

२ नरकासुरे तस्य वाराहीरूपायाः पृथिव्याउ-त्पन्नत्वात् तथात्वम् तत्कथा कालिकापुराणे

३६ अ॰ यथा
“यथा स नरकोजातो धरागर्भे महासुरः। रजस्वलायागोत्रायागर्गे वीर्य्येण पोत्रिणः (वराहस्य)। यतोजा-तस्ततोभूतो देबपुत्रोऽपि सोऽसुरः” इत्युपक्रम्य
“गर्भसंस्थं महावीर्य्यं ज्ञात्वा ब्रह्मादयः सुराः। गर्भ-एव तदा देवशक्त्या दध्रुश्चिरं दृढम्। यथाकालेऽपि सं-प्राप्ते नो गर्भाज्जायते स च। ततस्त्यक्तशरीरस्तु वरा-हस्तनयैः सह। अतीव शोकसन्तप्ता जगद्धात्र्यभवत्क्षितिः। शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः। प्र-कृतिस्था क्षितिर्भूता माधवेन प्रबोधिता। ततः का-लेऽपि संप्राप्ते देवशक्त्या यदा धृतः। न गर्भः प्रसवं यातितदाऽभूत् पीडिता मही। कठोरगर्भा सा देवी गर्भभारंन चाशकत्। यदा वोढुं, तदा देवं माधवं शरणं गताशरण्यं शरणं गत्वा माधवं जगता पतिम्। प्रणम्यशिरसा देवी वाक्यमेतदुवाच ह”। स्तवप्रसन्नमाधवो-[Page2065-b+ 38] क्तिधराप्रत्युक्तिभ्यां त्रेतायुगार्द्धे तदुत्पत्तिकथा-
“इति स्तुतो हृषीकेशोजगद्धात्र्या तदा हरिः। प्रा-दुर्भूतस्तदा प्राह धरित्रीं दीनमानसाम्। श्रीभगवानुवाच। कथं दीनमना देवि! धरित्रि! परिदेवसे। तव वा किङ्कृ-ता पीडा वेत्तुमिच्छामि तदहम्। मुखन्ते परिशुष्क-न्तु शरीरं कान्तिवर्जितम्। आकुलं नयनद्वन्द्वं भ्रूवि-भ्रमविवर्जितम्। ईदृशन्तव रूपन्तु दृष्टपूर्व्वं कदा च न। रूपस्य तु विपर्य्यासे दुःखे वीजञ्च भाषय। एतच्छुत्वा वच-स्तस्य माधवस्य जगत्पतेः। विनयावनता देवी पृथ्वी प्राह-सगद्गदम्। पृथिव्युवाच। गर्भभारं न संवीढुं माधवा-हं क्षमाऽधुना। भृशं नित्यं विषीदामि तस्मात्त्वं त्रातु-मर्हसि। त्वया वराहरूपेण मलिनी (ऋतुमती) कामि-ता पुरा। तेन कामेन कुक्षौ मे स्मयं गर्भोऽयमास्थितः। काले प्राप्ते स गर्भोऽयं न प्रच्यवति माधव!। कठोरगर्भातेनाहं पीडितास्मि दिनेदिने। यदि न त्रासि मां देव!गर्भदुःखाज्जगतपते!। न चिरादेव यास्यामि मृत्योर्व-शमसंशयम्। कदापि नेदृशोगर्भो धृतोमाधव! वै पुरा। योऽचलां चालयति मां सरसीमिव कुञ्जरः। एतच्छ्रुत्वावचस्तस्याः पृथिव्याः पृथिवीपतिः। आह्लादयन् प्रत्यु-वाच हरिस्तप्तां लतामिव। श्रीमगवानुवाच। न धरेते महादुःखं चिरस्थायि भविष्यति। श्रुणु येन प्रकारेणचानुभूतमिदं त्वया। मलिन्या सह सङ्गेन यो गर्भःसंवृतस्त्वया। सोऽभूदसुरसत्वस्तु वृष्टेः (वराहस्य) पुत्रस्तुदारुणः। ज्ञात्वा तस्य च वृत्तान्तंगर्भस्य द्रुहिणादयः। देवीभिः शक्तिभिः सुभ्रूस्तव कुक्षौ सुतं खरम्। सर्गादौ-यदि जायेत भवत्यास्तादृशः सुतः। भ्रंशयेत् सकलाल्लों कांस्त्रीनिमान् ससुरासुरान्। अतस्तस्य बलं वीर्य्यं ज्ञात्वाब्रह्मादयः सुराः। प्राक्सृष्टिकाले ते गर्भं तदाऽधुर्जगतांकृते। अष्टाविंशतिमे प्राप्ते आदिसर्गाच्चतुर्युगे। त्रेता-युगस्य मध्ये तु सुतं त्वंजनयिष्यसि। यावत् सत्ययुगंयाति त्रेतार्द्धञ्च वरानने!। तावद्वह महागर्भं दत्तःकालोमया तव। न यावज्जायते धात्रि! गर्भस्ते ह्यति-दारुणः। तावद्गर्मवती दुःखं न त्वं प्रास्यसि भाविनि!”
“ये च प्रलम्बखरदर्दुररिष्टनुमिमल्लेभकंसयवनाः कुजपौ-ण्ड्रकाद्याः” भाग॰

२७ ,

३६ ।
“तत्राहृतास्ता नरदेवक-न्याः कुजेन दृष्ट्वा हरिमार्त्तबन्धुम्” भाग॰

३ ,

३ ,

८ श्लो॰।
“कुजशुक्रबुधे{??}र्कसौम्यशुक्रावनीभुवाम्
“ज्यो॰” मङ्ग-लग्रहस्य चारादिकमङ्गारकशब्दे

७९ पृ॰ उक्तम्। कल्पे[Page2066-a+ 38] तदीयभगणादिकमुच्यते
“युग्मयुग्मशरनागलोचनव्या-लषण्णवयमाश्विनोऽसृजः”

९६

८२

८५

२२ सि॰ शि॰। कल्पे एतावन्तः कुजस्य भगणाः अस्योपत्त्यादिकं ग्रहभग-णशब्दे दर्शयिष्यते। तस्य चलोच्चभगणमानञ्च तत्रैवोक्तम्
“अर्कशुक्रबुधपर्य्यया विधेरह्नि कोटिगुणिता रदाब्धयः

४३

२०

००

०० ॰॰। एतएव शनिजीवभूभुवां कीर्त्तिताश्च गणकैश्चलोच्चकाः” तत्पातस्य भगणास्तत्रैवोक्ताः
“कुभृद्रसाश्विनः”

२६

७ , तस्य मन्दकेन्द्रभगणमानं निबन्धे
“खरामाश्व्य-हिद्व्यष्टषड्गोद्विदस्राः”

२२

९६

८२

८२

३० ।
“शीघ्रकेन्द्र-भगणाः” गजाद्रिमनुसप्तेन्दुत्र्यश्विखाश्विमिताः”

२०

२३

१७ -

१४

७८ ,। तस्य कक्षामानम् श्रीपतिनोक्तं यथा
“अष्ठ्य-ङ्कषण्मनुगजाः क्षितिनन्दनस्य”

८१

४६

९१

५ योजनानि-मध्यमकुजस्फुटीकरणम् सि॰ शि॰ प्रमि॰ दर्शितं यथा
“दिनगणार्धमथो गुणसंगुणं द्युगणसप्तदशांशविवर्जितम्। लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजोभवेत्” सि॰ शि॰।
“अत्रोपपत्तिः। दिनगणार्द्धं भागा इतिप्रत्यहं त्रिंशत् कला गृहीताः। तत् पृथक् त्रिगुणं जातम्एताः कलाः पूर्वकलामिश्रीकृता जाताः। एतत् कुजगते-रधिकमतोऽतः कुजगतिं विशोध्य शेषम्। अनेन सप्तदश-गुणेनैका कला भवति। अत उक्तं द्युगणसप्तदशांशवि-वर्जितमिति। पूर्वफलेन भागादिनाऽनेन च कलादिनाभौमध्रुवक

३३

७० युक्तः कुजो भवति। यतोऽयमहर्ग-णोऽर्काव्दान्तादूर्ध्वमतस्तदुत्थं फलं रविमण्डलान्तिकेयोज्यमित्युपपन्नम्” प्रमि॰कुजस्यध्रुवकमानं
“तत्रैवखाद्रिरामाग्नयः”

३३

७० । तथाचकलेरारम्भे राशिचक्रस्थविकलाभ्यो ध्रुवकेण हीनतायांतत्काले

११ ।

२९ ।

३ ।

५० । राश्यादि कुजध्रुवकःतस्य मन्दशीघ्रपरिधी तत्रैव उक्तौ यथा
“मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र

१४ भागा रवेर्जिन

२४ कलोन

३२ रदा हिमांशोः। खाश्वा

७० भुजङ्गदहना

३८ अमरा

३३ भवाश्च

११ पूर्णेषवो

५० निगदिताः क्षितिजा-
“दिकानाम् सि॰ शि॰” इह ग्रहफलोपपत्त्यर्थं मन्दोच्चनी-चवृत्तानि पूर्वैः कल्पितानि तेषां प्रमाणान्येतावन्तोभागाः। अत्रोपपत्तिः ग्रहस्य यन्त्रवेधविधिना यत्परमं फलमुत्पद्यते तस्य ज्या परमा फलज्या परमफल-ज्याऽन्त्यफलज्या चोच्यते। अन्त्यफलज्यातुल्यव्यासार्द्धेनयद्दृत्तमुत्पद्यते तन्नीचोच्चवृत्तम्। तत्परिधिस्त्रैराशिकेन। याद त्रिज्यव्यासार्द्धे भांशाः परिधिस्तदान्त्यफलव्यासार्धे[Page2066-b+ 38] किमिति लब्धं परिधिभागाः। एवमर्कादीनां त्रिलवोन-शक्रा इत्यादय उत्पद्यन्ते। अथ भौमादीनां चलपरि-धीनाह” प्रभि॰।
“एषां चलाः कृतजिना

२४

४ स्त्रिलबेनहीना दन्तेषवो

५३

२ वसुरसा

६८ वसुवाणदस्राः

२५

८ । पूर्णाब्धयो

४० ऽथ भृगुजस्य तु मन्दकेन्द्र--दोःशिञ्जिनीद्विगुणिता त्रिगुणेन भक्ता। लब्धेन मन्दपरिधीरहितःस्फुटः स्यात् तच्छ्रीघ्रकेन्द्रभुजमौर्व्यथ वाणनिघ्नी। त्रिज्योद्धृताशुपरिधिः फलयुक् स्फुटः स्याद्भौमाशुके-न्द्रपदगम्यगताल्पजीवा। त्र्यंशोनशैल

७ गुणितार्व

७ युतस्यराशेर्मौर्व्योद्धृताप्तलबहीनयुतं मृदूच्चम्। भौमस्यकर्किमकरादिगते स्वकेन्द्रे लब्धांशकैर्विरहितः परिधिस्तुशैध्य्रः”। मौमस्य भूमध्यादुच्छ्रितियोजनानि सि॰ शि॰
“गोकुरसञ्चषण्णवसूर्य्यसंख्याः”

१२

९६

६१

९ । तस्य कालांशाः शैलभुवः

१७ । अस्य क्षेत्रं मेषवृश्चिकौ, उच्चंमकरः परमोच्चं मक-रस्याष्टाविंशोऽंशः। नीचः कर्कटः तदीयाष्टाविंशोऽंशःसुनीचः। मूलत्रिकोणं मेषस्य दशमींऽशः। रविचन्द्रजीवामित्राणि बुधोरिपुः, शुक्रशनी समौ। चतुर्थे अष्टमेचास्य पूर्ण्णदृष्टिः। विषमराशिषु मेषमिथुनादिषुप्रथमपञ्चांशा अस्य त्रिंशाशाः समराशिषुवृषकर्कटादिषु शेषपञ्चांशा अस्य त्रिंशाशाः। अष्टो-त्तरीयनाक्षत्रिकदशायां तस्य अष्टौ वर्षा दशाभोगकालः। विंशोत्तरीयनाक्षत्रिकदशायां तु सप्त वर्षाः। न-क्षत्रकक्षायाम् अयं शनेरधस्तृतीयकक्षायां वर्त्तते, अयंरवितस्तृतीयवारेशः। अयं दक्षिणाशाधिपतिः अतस्त-द्वारे दक्षिणद्दिग्गतिः प्रशस्ता। अयं पापग्रहःक्षत्रियवर्ण्णः भारद्वाजगोत्रः अवन्तिदेशभवः मे-षवाहनः चतुर्भुजः रक्तवर्ण्णः। तस्य स्कन्दोऽधिदेवता पृ-थिवी प्रत्यधिदेवता। पूकने रक्तचन्दनं रक्तवस्त्रम् ज-वादिरक्तपुष्पं सर्ज्जरसयुक्तसिह्लकं धूपः, यावकं नैविद्यंपूगं फलम् प्रबालं रत्नंरक्तवृषभो दक्षिणा। तस्य दौ-स्थ्योपशमनाय विप्राय रक्तवृषभं रक्तवस्त्रं प्रबालं दद्यात्स्वयं वा प्रबालं धारयेत्। अनन्तमूलं वा धारयेत्। होमेधूमकेतुरग्निः खादिरी समित्। कुजवारे दिवा

२ यामार्द्धेवारवेला

६ षष्ठे कालवेला रात्रौ

३ तृतींये कालवेला। अयंपुंग्रहः दक्षिणदिग्बली। अयं रजोगुणप्रकृतिः, तिक्त-रसाप्रधानः सामवेदाधिपः तरुणमूर्त्तिः पैत्तिकः कृशमध्यः। अस्य राशिभोगकालः

४५ दिनानिऽजन्मराशितः षष्ठे तृतीये[Page2067-a+ 38] एकादशे चायं शुभः।
“विक्रमायरिपुगः कुजःशुभः स्यात्तदा-न्त्यसुतधर्म्पगैः खगैः। चेन्न विद्ध इनसृनुरप्यसौ” ज्यो॰ त॰उक्तस्थानेषु अन्यग्रहासत्त्वे शुभदः अन्त्यसुतधर्म्मस्थितीऽयंक्रमेण तृतीयैकादशषष्ठेषु अन्यग्रहैः स्थितैर्वामवेधेन शुद्धः
“रक्तस्रावविषास्त्रकर्म्महुततुक्कार्य्यं विवादं रणं कु-र्य्याद्द्वन्द्वविधिं सुदुष्टदमनम् सेतुप्रभेदं तथा। वृक्षच्छे-दनभेदनानि मृगयां चौर्य्यं तथा साहसं सेनान्यंकृषिकर्म्म धातुकरणं भौमस्य लग्नेऽह्नि वा” ज्यो॰ त॰। उक्तकर्म्म तद्वारे तल्लग्ने च शुभदम्। कर्कटराशौ रात्रौवर्षप्रवेशेऽयं त्रिराशिपतिः, वृश्चिकलग्ने दिने वर्षप्रवेशेअयं त्रिराशिपतिः, मकरराशौ वर्षप्रवेशे दिवानिशोरयंत्रिराशिपतिः वर्षलग्नात् षष्ठस्थानमस्य हर्षपदम् मूलंनी॰ ता॰ दृश्यम्। अन्यद्ग्रहशब्दे वक्ष्यते

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज¦ r. 1st cl. (उ) कुजु (कोजति)
1. To steal or rob. (इ) कुजि (कुञ्जति) To sound inarticulately.

कुज¦ m. (-जः)
1. The plant MARS.
2. A demon; also called Naraka.
3. A tree. f. (-जा)
1. A name of DURGA.
2. Of SITA. E. कु the earth, and ज born, earth-born.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुजः [kujḥ], 1 A tree; Pt.3.92.

The planet Mars. (कौ पृथ्व्यां जायते इति) Bhāg.2.7.34; 'न शनि-रवि-कुजानां वासरे नोग्रतारे ।' शालिहोत्र of भोज.

N. of a demon killed by Kṛiṣṇa (also called नरक q. v.) -जा N. of Sītā; also of Durgā. -Comp. -अष्टमः a particular Yoga in astrology where Mars is in the eighth place in the जन्मलग्न period.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुज/ कु--ज m. " born from the earth " , a tree L.

कुज/ कु--ज m. " the son of the earth " , N. of the planet Mars VarBr2S.

कुज/ कु--ज m. of the दैत्यनरक(conquered by कृष्ण) BhP.

कुज/ कु--ज n. the horizon(= क्षिति-ज)

कुज/ कु-ज See. 2. कु.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--vanquished by कृष्ण. भा. II. 7. ३४.
(II)--(3/4) of बृहस्पति in size. वा. ५३. ६७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUJA : Kuja is an individual belonging to the Deva- gaṇa. His weapon is called Śakti. He wears the akṣamālā. (Rudrākṣa garland).


_______________________________
*6th word in right half of page 437 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुज&oldid=496408" इत्यस्माद् प्रतिप्राप्तम्