यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्तः, पुं, (कृतः अन्तः नाशः, शास्त्रनिर्णयः, विप- र्य्ययो वा येन । यथायथं व्युत्पत्तिर्दर्शनीया ।) यमः । (यथा, गोः रामायणे । ५ । ३५ । ३ । “ऐश्वर्य्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे । रज्ज्वेव पुरुषो बद्ध्वा कृतान्तेनोपनीयते” ॥) सिद्धान्तः । (यथा, भगवद्गीतायाम् । १४ । १३ । “पञ्चेमानि महाबाहो कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व्वकर्म्मणाम्” ॥) दैवम् । पूर्ब्बदेहकृतं फलोन्मुखीभूतं शुभाशुभ- कर्म्म । अकुशलकर्म्म । इत्यमरः । ३ । ३ । ६४ ॥ शनिवारः । इति शब्दचन्द्रिका ॥ (यथा, तिथि- तत्त्वधृतज्योतिषवचने । “कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत्” ॥ यमदैवत्यमरणीनक्षत्रम् । तेन द्वित्वसङ्ख्या ॥ अश्वि- यमदहनेति वचनात् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त पुं।

यमः

समानार्थक:धर्मराज,पितृपति,समवर्तिन्,परेतराज्,कृतान्त,यमुनाभ्रातृ,शमन,यमराज्,यम,काल,दण्डधर,श्राद्धदेव,वैवस्वत,अन्तक,धर्म,हरि,कीनाश,जीवितेश

1।1।58।2।1

धर्मराजः पितृपतिः समवर्ती परेतराट्. कृतान्तो यमुनाभ्राता शमनो यमराड्यमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

कृतान्त पुं।

सिद्धान्तः

समानार्थक:सिद्धान्त,राद्धान्त,कृतान्त,समय,तन्त्र

3।3।64।2।1

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु॥

पदार्थ-विभागः : , पौरुषेयः

कृतान्त पुं।

अकुशलकर्मम्

समानार्थक:कृतान्त

3।3।64।2।1

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु॥

पदार्थ-विभागः : , क्रिया

कृतान्त पुं।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

3।3।64।2।1

आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः। कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु॥

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त¦ पु॰ कृतः अन्तो विपर्य्ययनाशो--निश्चयो विषयपरि-च्छेदो वा येन।

१ सिद्धान्ते।
“कृतो नाशो येन।

२ दैवमात्रे

३ पापे

४ यमे च।

५ पूर्व्वदेहजन्ये फलोन्मुखे

६ दैवे अमरः

७ शनौ

८ तद्वारे च शब्दचि॰
“कृता-न्तकुजयोर्वारे यस्य जन्मदिनंभवेत्” ति॰ त॰ ज्यो॰

९ यम-दैवत्ये भरणीनक्षत्रे लक्षितलक्षणया

१० द्वित्वसंख्ययाञ्च

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त¦ m. (-न्तः)
1. A name of YAMA, son of SURYA, and regent of the dead, or death personified.
2. Destiny, that is, the inevitable result of actions done in a past existence.
3. A demonstrated con- clusion, proved or established doctrine.
4. Sinful or inauspicious action.
5. Saturday, which is considered as an unlucky day. f. (-न्ता) A perfume: see रेणुका। E. कृत act, (actum) done, अन्त end, destruction.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त/ कृता mfn. causing an end , bringing to an end , leading to a decisive termination BhP. ix , 6 , 13

कृतान्त/ कृता mfn. whose end is action , W

कृतान्त/ कृता m. " the inevitable result of actions done in a past existence " , destiny , fate R. Pan5cat. Megh. Vet.

कृतान्त/ कृता m. death personified , N. of यम(god of death) Ma1rkP. Hit.

कृतान्त/ कृता m. a demonstrated conclusion , dogma Bhag. xviii , 13

कृतान्त/ कृता m. a conclusion MBh. xii , 218 , 27

कृतान्त/ कृता m. (in Gr. )a fixed form or name (?) Pat. Introd. (on Va1rtt. 1 ) and on Pa1n2. 1-1 , 1 Va1rtt. 4

कृतान्त/ कृता m. a sinful or inauspicious action L.

कृतान्त/ कृता m. " closing the week " , Saturday L.

कृतान्त/ कृता etc. See. कृत.

कृतान्त/ कृता कृता-र्थSee. p. 303 , col. 2.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of स्वारोचिष Manu. Br. II. ३६. १९; वा. ६२. १८.
(II)--a name of Yama. M. १४८. ३०.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृतान्त पु.
(कृतस्य अन्तः) प्रक्रिया की समाप्ति, भा.श्रौ.सू. 11.2.21 (अथवा चित्रित रूप का पार्श्व); आप.श्रौ.सू. 14.25.2; भा.श्रौ.सू. 11.2.21.

"https://sa.wiktionary.org/w/index.php?title=कृतान्त&oldid=497066" इत्यस्माद् प्रतिप्राप्तम्