यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिमम्, क्ली, (कृ + क्त्रिः मप् च ।) विड्लवणम् । इति मेदिनी । काचलवणम् । जवादिनामगन्ध- द्रव्यम् । रसाञ्जनम् । इति राजनिर्घण्टः ॥

कृत्रिमः, पुं, सिह्लकः । (तुरस्कनामगन्धद्रव्यविशेषः ।) इति मेदिनी ॥ (कृ + “ड्वितः क्त्रिः” । कृत्या क्रियया निर्वृत्त इति “त्रेर्मप् नित्यम् ।” इति मप् ।) द्वाद- शविधपुत्त्रान्तर्गतपुत्त्रविशेषः । इति जटाधरः । (एतद्विषयकविववरणन्तु पुत्त्रशब्दे द्रष्टव्यम् ॥)

कृत्रिमः, त्रि, (“ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति क्त्रिः । ततः कृत्या निर्वृत्तः । “त्रेर्मप् नित्यम्” ४ । ४ । २० । इति मप् ।) करणाज्जातः । रचितः । इति मेदिनी ॥ (यथा, रघौ १९ । ३७ । “प्रावृषि प्रमदवर्हिणेष्वभूत् कृत्रिमाद्रिषु विहारविभ्रमः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम¦ न॰ कृ--क्त्रि त्रेर्मप् च।

१ विड्लवणे, मेदि॰

२ काच-लवणे,

३ तुरष्कनामगन्धग्रव्ये,

४ रसाञ्जने च राजनि॰।

५ सिह्लके पु॰ मेदि॰

७ क्रियया निष्पन्नमात्रे त्रि॰।
“सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः”
“चि-क्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेताना-नाम्। मार्ज्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रि-ममेव मेने” माघः।
“कृत्रिमाकृत्रिमयोः कृत्रिसे कार्य्य-[Page2191-b+ 38] संप्रत्ययः” व्या॰ प॰। द्वादशपुत्रमध्ये स्वयंकृते
“सदृशंतु प्रकुर्य्याद्यं गुणदोषविचक्षणम्। पुत्रं पुत्रगुणोपेतंस विज्ञेयश्च कृत्रिमः” इति मनूक्ते

८ पुत्रभेदे पु॰। सदृशं स्वजातीयं
“सजातीयेष्वयं प्रोक्तस्तनयेषु मयाविधिः” उपसंहारात्।
“कृत्रिमः स्यात् स्वयं कृतः” या॰”।
“कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रद-र्शनादिलोभनेनैव पुत्रीकृतः मातापितृविहीनस्तत्सद्भावेतत्परतन्त्रत्वात्” मिता॰। कलौ तु
“दत्तौरसेतरेषां चपुत्रत्वेन परिग्रहः” इति आदित्यपु॰ दत्तौरसभिन्नानांपुत्रताकरणनिषेधात् न तस्य कर्त्तव्यता एवञ्च
“औरसःक्षेत्रजश्चैव दत्तः कृत्रिम एव च” कलिधर्म्म प्रतिपादकपराशरवचने क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपद-पदस्य च दत्तकविशेषणत्वं कल्पनीयमिति दत्तचन्द्रिकागौडदेशीयानां तथाचारश्च। पराशरवचनस्थकृत्रि-मपदं न यौगिकं किन्तु परिभाषिकस्वयंकृतविषयमेवअन्यथा दत्तकस्य कृत्रिमत्वविशेषणं व्यथं स्यात् अतःआदित्यपुराणवचनस्थदत्तपदस्य कृत्रिमोपलक्षणपरतायुक्तेति कलौ कृत्रिमपुत्रस्यापि ग्राह्यतेति दत्तकमीमांसादयः। पाश्चात्त्यादिवहुदेशेष्वस्य प्रचारः। अनयोर्युक्तत्वायुक्तत्वसद्भावेऽपि आचारस्य बल्वत्त्वाद्व्य-वस्था। अयञ्च
“औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च। गूढोत्पन्नोऽपविद्धःस्यु र्दायादाबान्धवाश्च षट्” मनुनाबन्धुदायहरत्वेनोक्तः। स्वार्थे क। तत्रार्थे। सिह्लके पु॰जटाधरः,। तुरष्कनामगन्धद्रव्ये राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम¦ mfn. (-मः-मा-मं) Made, factitious, artificial, the reverse of what is naturally or spontaneously produced. m. (-मः)
1. Incense, olibanum.
2. An adopted son, used for कृत्रिमपुत्र। n. (-मं) A kind of salt, the common Bit Noban or Bit Lavan. E. कृ to make, क्त्रि Unadi affix, and मम् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम [kṛtrima], a. [कृत्या निर्मितम्; cf. P.IV.4.2]

Artificial, fictitious, not spontaneous, acquired; ˚मित्रम्, ˚शत्रुः &c.; न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः R.13.75;14.17.

Adopted (as a child); see below.

Adorned, ornamented; तदप्रमेयप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा Rām.5.8.2.-मः, ˚पुत्रः an artificial or adopted son; one of the 12 kinds of sons recognised by the Hindu law; he is a grown up son adopted without the consent of his natural parents; ˚पुत्रिका adopted daughter; अद्यैव नर्मणा सा हि कृतकृत्रिमपुत्रिका Ks.24.29; cf. कृत्रिमः स्यात्स्वयं कृतः Y.2.131; cf. also Ms.9.169.

Incense. olibanum.

Benzoin.

मम् A kind of salt.

A kind of perfume. -Comp. -धूपः, -धूपकः incense, a kind of perfume. -पुत्रः see कृत्रिमः, -पुत्रकः a doll, puppet; मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च (रेमे) Ku.1.29 -भूमिः f. an artificial floor. -वनम् a park, garden.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्रिम mf( आ)n. made artificially , factitious , artificial , not naturally or spontaneously produced RV. AV. etc.

कृत्रिम mf( आ)n. falsified Ya1jn5. ii , 247 Katha1s.

कृत्रिम mf( आ)n. not natural , adopted (as a son) Mn. Ya1jn5. ii , 131 MBh. Katha1s.

कृत्रिम mf( आ)n. assumed , simulated

कृत्रिम mf( आ)n. not necessarily connected with the nature of anything , adventitious Pan5cat.

कृत्रिम m. incense , olibanum L.

कृत्रिम m. an adopted son L.

कृत्रिम n. a kind of salt (the common Bit Noben , or Bit Lavan [ विड्-लवण] , obtained by cooking) L.

कृत्रिम n. a kind of perfume(= जवदि) L.

कृत्रिम n. sulphate of copper (used as a collyrium) L.

कृत्रिम etc. See. ib.

"https://sa.wiktionary.org/w/index.php?title=कृत्रिम&oldid=497095" इत्यस्माद् प्रतिप्राप्तम्