यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वल¦ पु॰ कु + अल--अच्। प्रौढवदरफले
“कुवलं यत् पूतीकैर्वा पर्णवल्कैर्वातञ्च्यात् सौम्यं तद्यत् क्वलेराक्षसं तत्तद्यत् तण्डुलर्वैश्चदेवं तद्यदातञ्चनेन मानुषं तद्यद्दध्ना यत्मेन्द्रदध्नातनक्ति सन्द्रत्वाय” इति तैत्ति॰

२ ।

५ ।

३ ।


“सोमव-[Page2350-b+ 38] ल्लीसमानाया लतायाः खण्डाः पूतीकाः। पलाशकाष्ठस्यांशाः पर्णवल्काः। प्रौढबदरफलानि क्वलाः। ईषदम्ल-तक्रम तञ्चनं पूतीकादिभिराञ्चनं सोमप्रियम्” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वल m. pl. (= कुवल)jujube fruit (used for coagulating substances) TS. ii , 5 , 3 , 5.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kvala is a substance, perhaps[१] identical with Kuvala, the fruit of the jujube, used to coagulate milk according to the Taittirīya Saṃhitā.[२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्वल पु.
बेर के वृक्ष का फल, आप.श्रौ.सू. 1.14.1, द्रव को जमाने (ठोस के रूप में परिवर्तित करने) के लिए प्रयुक्त।

  1. St. Petersburg Dictionary, s.v.
  2. ii. 5, 3, 5. Cf. Zimmer, Altindisches Leben, 227.
"https://sa.wiktionary.org/w/index.php?title=क्वल&oldid=478113" इत्यस्माद् प्रतिप्राप्तम्