यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणितम्, त्रि, (गण + कर्म्मणि क्तः ।) कृतगण- नम् । तत्पर्य्यायः । संख्यातम् २ । इत्यमरः । ३ । १ । ६४ ॥ (चिन्तितम् । यथा, शिवपुराणे ज्ञानसंहितायाम् । १२ । २७ । “दुःखं च विविधं तत्र गणितं न तया तथा ॥”)

गणितम्, क्ली, (गण्यते इति । गण + क्तः ।) अङ्क- शास्त्रम् । तत् द्बिविधं व्यक्तं पाटीगणितम् । अव्यक्तं बीजगणितम् । इति लीलावती ॥ गण- नम् । यथा, नैषधे । ३ । ४० । “पारे परार्द्धं गणितं यदि स्यात् ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित वि।

सङ्ख्यातम्

समानार्थक:सङ्ख्यात,गणित

3।1।64।2।4

परः शताद्यास्ते येषां परा संख्या शतादिकात्. गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित¦ न॰ गण--भावे क्त।

१ गणने
“पारेपरार्द्धं गणितंयदि स्यात्” नैष॰। ग्रहाणां

२ गतिस्थित्यादिगणनेयथा गणिताध्यायः। करणे क्त।

३ व्यक्ताव्यक्तरूपेअङ्कशास्त्रे
“द्विविधगणितमुक्तं व्यक्तमव्यक्तयुक्तं तदव-गमननिष्ठः शब्दशास्त्रे पटिष्ठः। यदि भवति तदेवंज्यौतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा नाम-धारी” सि॰ शि॰। कर्म्मणि क्त।

४ कृतगणने संख्याते त्रि॰अमरः
“विद्यां प्रमादगणितामपि चिन्तयामि” चौरप॰गणनया आगते

५ क्षेत्रफलादौ (कालि)
“क्षेत्रस्य पञ्चकृति-तुल्यचतुर्भुजस्य कर्ण्णौ ततश्च गणितं गणक! प्रचक्ष्व”।
“सूर्य्योन्मितश्च गणितं वद तत्र किं स्यात्” लीला॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित¦ mfn. (-तः-ता-तं) Numbered, counted, reckoned, calculated. n. (-तं)
1. The science of computation, comprising arithmetic, algebra, and geometry, distinguished as पाटीगणितं, वीजगणितं and रेखागणितं।
2. Calculating, numbering. E. गण to count, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित [gaṇita], p. p. [गण्-क्त]

Counted, numbered, calculated.

Regarded, cared for &c.; see गण्. -Comp. -दिवसकa. Consisting of a definite number of days; विचाली हि संवत्सरशब्दः सावनो$पि गणितदिवसकः ŚB. on MS.6.7.39.

तम् Reckoning, calculating.

The science of computation, mathematics; (it comprises पाटीगणित or व्यक्त- गणित 'arithmetic', बीजगणित, 'algebra', and रेखागणित geometry'); गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा Mk.1.4.

The sum of a progression.

A sum (in general).

Study, practice; वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् Mb.12.62.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणित mfn. counted , numbered , reckoned , calculated MBh. BhP. Vet.

गणित n. reckoning , calculating , science of computation (comprising arithmetic , algebra , and geometry , पाटी-or व्यक्त-, बीज-, and रेखा-) MBh. i , 293 Mr2icch. i , 4 VarBr2S. etc.

गणित n. the astronomical or astrological part of a ज्योतिःशास्त्र(with the exception of the portion treating of nativities) VarBr2S.

गणित n. the sum of a progression

गणित n. sum (in general).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the science of computation (Algebra, Geome- try and Arithmetic). वा. ७०. १५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAṆITA A : Viśvadeva, who used to calculate the course of time and ages. (Anuśāsana Parva, Chapter 91, Verse 36).


_______________________________
*9th word in left half of page 279 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गणित&oldid=498789" इत्यस्माद् प्रतिप्राप्तम्