यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धार¦ पु॰ ब॰ व॰ गन्धमृच्छन्ति ऋ--अण् उप॰ स॰

१ देशभेदे
“क-श्मीराः सिन्धुसौबीरा गन्धारादर्शकास्तथा” भा॰ भी॰

९ अ॰नानाजनपदोक्तौ।
“पण्डितो मेधावी गन्धारानेवोप-सम्पद्यते” छा॰ उप॰।
“गन्धारराजपुत्रोऽभूच्छकुनिः सौ-बलस्तथा” भा॰ आ॰

६३

० ।

२ तन्नृपेषु ब॰ व॰। ततो भवा-र्थादौ कच्छादि॰ अण्। गान्धार तद्देशभवे त्रि॰स्त्रियां ङीप्। गान्धारी सा च शकुनिदुर्य्योधनमातरि। गन्धाराः अभिजनोऽस्य सिन्ध्वा॰ गन्धार--अण्। गान्धार-पित्रादिक्रमेण गन्धारदेशवासिनि त्रि॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धारः [gandhārḥ], (pl.)

N. of a country and its rulers; पुरुषं गन्धारेभ्यो$भिनद्धाक्षमानीय Ch. Up.6.14.1.

The third note (in music).

A particular Rāga.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गन्धार m. pl. ( गणs कच्छा-दिand सिन्ध्व्-आदि)N. of a people ChUp. AV. Paris3. MBh. i , 2440

गन्धार m. (= गान्ध्)the third note L.

गन्धार m. (in music) a particular रागL.

गन्धार m. red lead L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gandhāra is a later form of the name of the people called Gandhāri in the Rigveda and Atharvaveda. In the Chāndogya Upaniṣad[१] the Gandhāras are referred to as being distant from the writer. See also Gāndhāra.

  1. vi. 14, 1. 2. See Oldenberg, Buddha, 399, n.;
    Weber, Indische Studien, 1, 219, n. On the other hand, Max Müller, Sacred Books of the East, 15. 106, thought the passage meant that the Gandhāras were near the writer.
"https://sa.wiktionary.org/w/index.php?title=गन्धार&oldid=498967" इत्यस्माद् प्रतिप्राप्तम्