यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेहिनी [gēhinī], A wife, the mistress of the house; यशोदा नन्द- गेहिनी Bhāg.1.9.1; धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी Śānti.4.9; मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण Me.79.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेहिनी f. id. Megh. Ragh. viii , 72 Pan5cat. ii.

"https://sa.wiktionary.org/w/index.php?title=गेहिनी&oldid=338253" इत्यस्माद् प्रतिप्राप्तम्