यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधनुस्¦ पु॰ सूर्य्याज्जाते कपिलाख्ये ऋषिभेदे।
“अत्रचक्रधनुर्नाम सूर्य्याज्जातोमहानृषिः। विदुर्यं कपिलं देवंयेनार्त्ताः सगरात्मजाः” भा॰ उ॰

१०

८ अ॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रधनुस्/ चक्र--धनुस् m. N. of a ऋषि, v , 3795.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKRADHANUS : A synonym of Kapila maharṣi. (See Kapila).


_______________________________
*3rd word in right half of page 166 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चक्रधनुस्&oldid=429291" इत्यस्माद् प्रतिप्राप्तम्