यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् नपुं।

मृगचर्मः

समानार्थक:अजिन,चर्मन्,कृत्ति

2।7।46।2।2

अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी। अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्.।

सम्बन्धि1 : संन्यासी

वृत्तिवान् : चर्मकारः

पदार्थ-विभागः : अवयवः

चर्मन् नपुं।

फलकः

समानार्थक:फलक,फल,चर्मन्,खेटक

2।8।90।2।3

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

अवयव : फलकमुष्टिः

वृत्तिवान् : फलकधारकः

वैशिष्ट्य : फलकधारकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् [carman], n. [चर्-मनिन् Uṇ.4.144] Skin (of the body).

Leather, hide; Ms.2.41,174.

The sense of touch.

A shield; Śi.18.21. -Comp. -अन्तः a piece or strap of leather. -अम्भस् n. lymph. -अवकर्तन working in leather. -अवकर्तिन्, अवकर्तृ m. a shoe-maker; तक्ष्णश्चर्मावकर्तुश्च Mb.12.36.29; आयुः सुवर्णकाराणां यशश्चर्माव- कर्तिना Ms.4.218 -कषा N. of a plant, Mimosa abstergens (Mar. शिकेकाई). -कारः, -कारिन्, -कृत् m.

a shoe-maker, currier; वंशचर्मकृतस्तथा Rām.

a mixed caste (from a Chāṇḍāla woman and fisherman). -कारकः a worker in leather. -कलिः, -लम् a wart. -चटकः, -का, -चटिका, -चटी a bat. -चित्रकम् white leprosy.

जम् hair.

blood. -तरङ्गः a wrinkle. -तिल a. covered with pimples. -दण्डः, -नालिका, -नासिका a whip. -दलम्, -दूषिका a kind of leprosy, cutaneous disease. -द्रुमः, -वृक्षः the Bhūrja tree. -पट्टिका a flat piece of leather for playing upon with dice. -पत्रा a bat, the small house-bat. -पादुका a leather shoe. -पुटः, -पुटकः A leather bag for carrying water. L. D. B. -प्रभेदिका a shoe maker's awl.-प्रसेवकः, -प्रसेविका a bellows. -बन्धः a leather band or strap. -मुण्डा an epithet of Durgā. -म्नः A warrior using leather-armour; चर्मम्णा अभितो जनाः Rv.8.5.38.-यष्टिः f. a whip. -रङ्गाः m. (pl.) N. of a people in the north-west of Madhyadeśa; मरुकुत्सचर्मरङ्गाख्याः Bṛi. S.14. 23. -वसनः 'clad in skin', N. of Śiva. -वाद्यम् a drum tabor &c. -संभवा large cardamoms. -सारः lymph, serum.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् n. hide , skin RV. AV. iv f. , x ff. TS. etc.

चर्मन् n. bark W.

चर्मन् n. parchment W.

चर्मन् n. a shield MBh. R. BhP. Katha1s.

चर्मन् n. = र्मा-ख्यCar. vi , 7 , 11

चर्मन् n. ([ cf. गल-, दुश्-; ? ; Lat. corium ; Hib. croicionn.])

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Carman, denoting ‘hide’ in general, is a common expression from the Rigveda onwards.[१] The oxhide was turned to many uses, such as the manufacture of bowstrings, slings, and reins (see Go). It was especially often employed to place above the boards[२] on which the Soma was pressed with the stones.[३] It was possibly also used for making skin bags.[४] Carmaṇya denotes leather-work generally in the Aitareya Brāhmaṇa.[५]

The art of tanning hides (mlā) was known as early as the Rigveda,[६] where also the word for ‘tanner’ (carmamna) occurs.[७] Details of the process are lacking, but the Śatapatha Brāhmaṇa[८] refers to stretching out a hide with pegs (śañkubhiḥ), and the Rigveda[९] mentions the wetting of the hide.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्मन् न.
(बैल का) चमड़ा, ‘रोहिते चर्मण्यानुडुहे हविष्यपात्राणि मिमीते तं चातुष्प्राश्यं पचति’, का.श्रौ.सू. 4.8.2 (आधान); ला.श्रौ.सू. 3.1०.11; द्रा.श्रौ.सू. 1०.2.12 (महाव्रत में चमड़ों का जोड़ा); ‘चर्माण्युत्तरलोमानि प्राग्ग्रीवाणि’, का.श्रौ.सू. 1.1०.4 (इष्टि में चर्म को भूमि पर प्राग्ग्रीव=पूर्व की ओर गरदन करके फैला दिया जाता है); द्रष्टव्य-मलमूद, BSL 169(1), 1974, पृ. 73-83.

  1. Rv. i. 85, 5;
    110, 8;
    161, 7;
    iii. 60, 2;
    iv. 13, 4, etc.;
    Av. v. 8, 13;
    x. 9, 2;
    xi. 1, 9, etc.;
    Taittirīya Saṃhitā, iii. 1, 7, 1;
    vi. 1, 9, 2, etc. The stem carma, neuter (loc., carme), is found in the Taittirīya Brāhmaṇa, ii. 7, 2, 2.
  2. Hillebrandt, Vedische Mythologie, 1, 148-150;
    181-183.
  3. Rv. x. 94, 9;
    116, 4.
  4. Rv. x. 106, 10, is so taken by Zimmer, Altindisches Leben. 228, who compares Odyssey, x. 19.
  5. v. 32. Cf. paricarmaṇya, Sāṅkhāyana Āraṇyaka, ii. 1.
  6. viii. 55, 3 (a late hymn).
  7. viii. 5, 38;
    Vājasaneyi Saṃhitā, xxx. 15;
    Taittirīya Brāhmaṇa, iii. 4, 13, 1. For the form, cf. Macdonell, Vedic Grammar, p. 38, n. 1;
    p. 249, n. 4.
  8. ii. 1, 1, 9.
  9. i. 85, 5.

    Cf. Zimmer, Altindisches Leben, 228, 253.
"https://sa.wiktionary.org/w/index.php?title=चर्मन्&oldid=499535" इत्यस्माद् प्रतिप्राप्तम्