यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणिः, पुं, (कर्षतीति । कृष + “कृषेरादेश्च चः ।” पां-उणां । २ । १०३ । इति अनिः आदेश्च चः ।) जनः । यथा, श्रीभागवते । “स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥” मनुष्यजातिः । यथा, -- “अर्य्यम्नो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥” इति श्रीभागवते । ६ । ६ । ३१ ॥ “चर्षणयः कृताकृतज्ञानवन्तः । पश्यन्तिकर्म्मत्वेन निघण्ट्वा- दावुक्तेः । यत्र येषु आत्मानुसन्धानविशेषेण मानुषी जातिश्चोपकल्पिता । तथा च श्रुतिः । पुरुषत्वे चाविस्तरामात्मेति ।” इति तट्टीकायां श्रीधरस्वामी ॥ (अत्र उणादिवृत्तिकृतोज्ज्वल- दत्तेन तु “कृषेरादेश्च धः ।” इति पठित्वा धर्षणिर्बन्धकीति व्याख्यातम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि¦ पु॰ कृष--अनि
“आदेश्च चः” उणा॰। मनुष्ये निध॰।
“यएकश्चर्षणीनां वसूनाम्” ऋ॰

१ ।

७ ।


“अर्य्यम्णोमातृका पत्नी तयोश्चर्षणयः सुताः। यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता” भाग॰

६ ।

६ ।

३१ श्लोकः, तद्व्या-ख्यायां चर्षणयः कृताकृतज्ञानवन्तः” श्रीधरः। विचर्षणिविश्वचर्षणीत्यादिना निघण्टौ चर्षतेः पश्यतिकर्मसू-क्तत्वेन तथार्थत्वम्। अस्यायमभिप्रायः
“कृषेरादेश्च चः” उणा॰

२ ।

१०

३ । सूत्रे उज्ज्वलदत्तेन
“आदेश्च घः” इतिप्रठित्वा धर्षणिः बधकीत्युदाहृतम्। अतश्चर्षणिनिष्प-त्तिर्निघण्टुप्रोक्तचर्षधातोरेव। सि॰ कौ॰ तु
“आदेश्च चः” इति प्राठात् कृषधातोरेव तच्छब्दनिष्पत्तिरिति भेदः। तयोर्युक्तायुक्तत्वे सुधीभिर्भाव्ये। कृदिकारान्तत्वात् स्त्रियांवा ङीप्।

२ पुंश्चल्यां स्त्री
“सचर्षणीनामुदगाछुचो-गृजन्” भाग॰

१० ।

२९ ।

३ । वाक्यस्य चर्षणीनां पुंश्चलीनाम्[Page2906-a+ 38] इत्यर्थपरत्वं युक्तम्। मनुष्यजातिपरत्वे स्त्रिया वाङीप्।
“इदनुक्ता चर्षणीधृता” ऋ॰

८ ।

९० ।

५ । चर्षण्णी-धृताऽसुरहननद्वारेण मनुष्यजातिधारकवज्रेण” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि¦ m. (-णिः) A man. कृष-अनि आदेश्च चः उणादि | मनुष्ये |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि [carṣaṇi], a. [कृष् अनि आदेश्च चः Tv.] Ved.

Seeing, observing.

Moving, movable.

Swift active, पिता कुटस्य चर्षणिः Rv.1.46.4. -णिः A man; सुवीर्याय चर्षणयो मदन्ति Rv.1.184.4; माया$श्विनौ समनक्ति चर्षणी Mb.1.3.61.-f. A disloyal woman (बन्धकी); स चर्षणीनामुदगाच्छुचो मृजन् Bhāg.1.29.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्षणि mfn. ( कृष्) , " cultivating " , active , agile , swift RV.

चर्षणि mfn. ( AV. vii , 110 , 2 ) MBh. i , 726

चर्षणि mfn. seeing (fr. चक्ष्?) Naigh. iii , 11 Nir. v , 24

चर्षणि f. pl. " cultivators (opposed to nomads) " , men , people , race RV. ( पञ्च च्= प् कृष्टयस्(See. ) , v , 86 , 2 ; vii , 15 , 2 ; ix , 101 , 9 ) AV. xiii , 1 , 38 BhP. x , 29 , 2

चर्षणि f. N. of अर्यमन्'s children by मातृका(progenitors of the human race) BhP. vi , 6 , 40 (See. प्र-, रथ-, वि-, विश्व-.).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Carṣaṇi, used in the plural, denotes in the Rigveda[१] ‘men’ in general or ‘people,’ conceived either as active beings[२] or as cultivators[३] in opposition to nomads. The expression ‘king of men’ (rājā carṣaṇīnām) is frequently found.[४] The ‘people’ are also mentioned in connexion with war.[५] In the Atharvaveda[६] ‘animals’ (paśu) and ‘men’ (carṣaṇi) are spoken of together.

For the five carṣaṇayaḥ,[७] see Pañca Janāsaḥ.

  1. Rv. i. 86, 5;
    184, 4;
    iii. 43, 2;
    iv. 7, 4;
    v. 23, 1;
    vi. 2, 2;
    x. 180, 3, etc.
  2. If derived from car, ‘move,’ which is probable.
  3. If derived from kṛṣ, ‘plough or ‘till.’
  4. Rv. iii. 10, 1;
    v. 39, 4;
    vi. 30, 5;
    viii. 70, 1;
    x. 139, 1, etc.
  5. Rv. i. 55, 1;
    109, 6;
    iv. 31, 4;
    37, 8;
    vi. 31, 1, etc.
  6. xiii. 1, 38.
  7. Rv. v. 86, 2;
    vii. 15, 2;
    ix. 101, 9. For the derivation, see Macdonell, Vedic Grammar, 185, and especially 122, 2a (from car, ‘move’);
    Monier Williams, Dictionary, s.v. (from kṛṣ, ‘plough’).
"https://sa.wiktionary.org/w/index.php?title=चर्षणि&oldid=473406" इत्यस्माद् प्रतिप्राप्तम्