यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातकः, पुं, (चतते याचते जलमम्बुदमिति । चत याचने + ण्वुल् ।) स्वनामख्यातपक्षी । तत्- पर्य्यायः । स्तोककः २ सारङ्गः ३ मेघजीवनः ४ । इति राजनिर्घण्टः ॥ तोककः ५ । इत्यमरः । २ । ५ । १७ ॥ शारङ्गः ६ । इति भरतः ॥ (यथा, मेघदूते । ९ । “वामश्चायं नुदति मधुरं चातकस्ते सगर्व्वः ॥”) तन्मांसगुणाः । लघुत्वम् । शीतत्वम् । कफरक्त- पित्तनाशित्वम् । अग्निकारित्वञ्च । इति राज- वल्लभः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक पुं।

चातकपक्षी

समानार्थक:शारङ्ग,स्तोकक,चातक,सारङ्ग,दिवौकस्

2।5।17।1।4

दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः। कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक¦ पुंस्त्री चत--याचने कर्त्तरि ण्वुल्। सारङ्गे स्वनामख्याते खगभेदे स्त्रियां जातित्वात् ङीष्। अयञ्च पक्षीत्र्याहणेषु सुश्रुते पठितः।
“त्र्याहणा विकिराश्चेत्युक्त्वा
“मघुराः कषाया दोषशमनाश्चेति” सामान्यतस्तद्गु-णास्तत्रोक्ताः।
“स्थगयन्त्यमूः शमितचातकार्त्तस्वराः” माघः।
“किं चातकः फलमपेक्ष्य सवज्रपाताम्” उद्भटः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक¦ m. (-कः) A bird, a kind of cuckoo, (Cuculus melanoleucus.) E. चत् to beg, affix कर्त्तरि ण्वुल्; begging water from the clouds, the supposed sole source of the fluid which this bird drinks.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातकः [cātakḥ], (-की f.) [चत् याचने कर्तरि ण्वुल्] N. of a bird which is supposed to live only on rain-drops; सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः Bh.2.121; see also 2.51 and R.5.17.

Comp. आनन्दनः the rainy season.

a cloud.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातक m. the bird Cucculus melanoleucus (said to subsist on rain-drops) S3ak. vii , 7 Ragh. xvii , 15 Megh. etc.

"https://sa.wiktionary.org/w/index.php?title=चातक&oldid=499543" इत्यस्माद् प्रतिप्राप्तम्