संस्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

  • जगत्, भुवनं, भूतं, चराचरं, ब्रह्माण्डं, वैष्ट्रं, विष्टपं, सधस्थं, संसरणं, विश्र्वं, लोकः, त्रिविष्टपं, अखिलं जगत्, त्रिभुवनं, त्रैलोक्यम्।
  • जगत् नाम लोकं, विश्र्वम्।

उलकम्,लोकम् विश्वम्


अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्, क्ली, (गच्छतीति । गम + “द्युतिगमिजुहो- तीनां द्वे च ।” ३ । २ । १३८ । इत्यस्य वार्त्तिं इति क्विपि द्वित्वे च “गमः क्वौ ।” ६ । ४ । ४० । इति मलोपे तुक् ।) विश्वम् । तत्पर्य्यायः । जगती २ लोकः ३ पिष्टपम् ४ भुवनम् ५ । इत्य- मरः । २ । १ । ६ ॥ विष्टपम् ६ । इति तट्टीक्वा ॥ (यथा, मनुः । १ । ५२ । “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्व्वं निमीलति ॥” गच्छति इतस्ततो वातीति ।) वायौ, पुं । (गच्छ- न्त्यस्मिन् जीवा इति । महादेवः । यथा, महाभारते । १३ । १७ । १५१ । “विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्द्धनो जगत् ॥”) जङ्गमे त्रि । इति मेदिनी । ते, १०८ ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत् नपुं।

लोकः

समानार्थक:जगती,लोक,विष्टप,भुवन,जगत्

2।1।6।1।5

त्रिष्वथो जगती लोको विष्टपं भुवनं जगत्. लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

जगत् वि।

चरम्

समानार्थक:चरिष्णु,जङ्गम,चर,त्रस,इङ्ग,चराचर,जगत्

3।3।80।1।1

त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च। अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्¦ पु॰ गम--क्विप् नि॰ द्वित्वम् तुक् च।

१ वायौ

२ जङ्गमे त्रि॰मेदि॰।

३ विश्वे न॰ अमरः।

४ लोके सचराचरे प्रपञ्च-भूते भोगोपयोगिपरिकरसहिते मायामये संसारचक्रेयथोक्तमभियुक्तैः
“न निरूपयितुं शक्या विस्पष्टंभासते च या। सा मायेतीन्द्रजालादौ लोकाः संप्रति-पेदिरे। स्पष्टं यथा जगच्चेदमशक्यं तन्निरूपणम्। मायामयं जगत् भाति वीक्षस्वापक्षपाततः”।
“जगद्योनि-रयोनिस्त्वं जगदन्तोनिरन्तकः। जगदादिरनादिस्त्वं जग-दीशोनिरीश्वरः” कुमा॰।
“जगतः पितरौ वन्दे पार्व्व-तीपरमेश्वरौ” रघुः।
“यदा स देवो जागर्त्ति तदेदचेष्टते जगत्” मनुः। लोके
“जगत्यपर्य्याप्तसहह्रभानुना”
“युगान्तकालप्रतिसंहृतात्मनोजगन्ति यस्यां सविकाशमा-सत” माघः। जङ्गमे
“जगतां तस्थुषश्च” सन्ध्यामन्त्रः। क्विबन्तत्वात् जगत् जगतौ इत्यादिरूपम्
“पृषन्महज्ज-गच्छतृवच्च” पा॰ निपातनपक्षे जगत् जगन्तौ इत्या-दिरूपमिति केचिदाहुस्तच्चिन्त्यम् तस्य शतृतुल्यत्वेऽपि
“नाभ्यस्ताच्छतुरिति” पा॰ निषेधात् न नुम्। शतृ-तुल्यत्वप्रयोजनं तु स्त्रियां ङीप् जगती

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत्¦ mfn. (-गन्-गती-गत्) Moveable, loco-motive, transitory, nf. (-त्-ती) The world, the universe. m. (-त्) Air, wind. f. (-ती)
1. The earth.
2. people, mankind.
3. A sort of metre, a stanza of forty-eight syl- lables variously disposed so as to form thirty varieties.
4. A field of Jambu flowers. E. गम् to go, Unadi affix अति, जग substituted for the root, and ङीप् fem. affix, or गम् as before, and शतृ aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत् [jagat], a. (-ती f.)

Moving, movable; सूर्य आत्मा जगत- स्तस्थुषश्च Rv.1.115.1; इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् Mb. -m. Wind, air. -n. The world, the universe; जगतः पितरौ वन्दे पार्वतीपरमेश्वरो R.1.1.

'The world of the soul', body; Māl.5.2.

A multitude of animals. ...... स्याज्जगद्विष्टपे पुमान् । इङ्गे वायौ ना जङ्गमे मृगषण्डे$ प्ययं त्रिषु । Nm. -ती (dual) Heaven and the lower world. -Comp. -अम्बा, -अम्बिका N. of Durgā. -आत्मन्m. the Supreme Spirit. -आदिः, -आदिजः the Supreme deity. -आदिजः an epithet of Śiva.

आधारः1 time.

air, wind. -आयुः, -आयुस् m. wind. -ईशः, -पतिः 'the lord of the universe', the Supreme deity; an epithet of Viṣṇu and Śiva. -उद्धारः salvation of the world. -कर्तृ, -धातृ m.

the creator of the world.

Brahmā. -कारणम् the cause of the universe. -गुरुः

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगत् mfn. ( गम्redupl. Pa1n2. 3-2 , 178 Va1rtt. 3 ) moving , movable , locomotive , living RV. AV. etc.

जगत् mfn. (= जागत)composed in the जगतीmetre RV. i , 164 , 23 Shad2vBr. i , 4 La1t2y. i , 8 , 9

जगत् m. air , wind L.

जगत् m. pl. people , mankind Ra1jat. (C) iii , 494

जगत् n. that which moves or is alive , men and animals , animals as opposed to men , men( Naigh. ii , 3 ) RV. AV. etc. ( तो मध्ये, " within everybody's sight " R. vii , 97 , 1 ; 5 and 10 )

जगत् n. the world , esp. this world , earth S3Br. Mn. etc.

जगत् n. the जगतीmetre RV. i , 164 , 25

जगत् n. N. of a सामन्See. - सामन्

जगत् n. du. heaven and the lower world Kir. v , 20

जगत् n. pl. the worlds(= गत्-त्रय) Prab. i , 10

जगत् n. people , mankind Kpr. x , 50/51 ( Sa1h. and Kuval. )

जगत् n. a cow Naigh. 11 , II

जगत् n. the plants (or flour as coming from plants) VS. i , 21 S3Br. i , 2 , 2 , 2

जगत् n. the earth I1s3Up. Pras3nUp. Mn. i , 100 MBh. etc.

जगत् n. the site of a house L. ( Kir. i , 7 Sch. )

जगत् n. people , mankind L.

जगत् n. the world , universe R. ii , 69 , 11 a metre of 4 x 12 syllables RV. x , 130 , 5 AV. viii

जगत् n. xix S3Br. AitBr. etc.

जगत् n. any metre of 4 x 12 syllables

जगत् n. the number 48 La1t2y. ix Ka1ty. xxii

जगत् n. a sacrificial brick named after the जगतीmetre S3Br. viii Ka1tyS3r. xvii

जगत् n. a field planted with जम्बूL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the universe as issuing from the mind and body of ब्रह्मा; फलकम्:F1: भा. III. १२. २७.फलकम्:/F अग्निषोमात्मकम् फलकम्:F2: Br. III. ७२. ५०; वा. ९७. ५१.फलकम्:/F born of विष्णु and abides in विष्णु. फलकम्:F3: Vi. I. 1. 4, ३१.फलकम्:/F Spatial description of; its relation to ईश्वर and other creations. फलकम्:F4: वा. ४९. १५६-86.फलकम्:/F

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jagat, ‘moving,’ is applied sometimes in the Atharvaveda, and later to the domestic animals in particular, as opposed to wild animals (śvapad).[१] Occasionally the cow is mentioned separately, when the word jagat covers the rest of the domesticated animals.[२]

  1. Av. viii. 5, 11, etc.
  2. Av. i. 31, 4;
    x. 1, 29;
    xix. 47, 10;
    Vājasaneyi Saṃhitā, iii. 59. In the Rv. the sense of animal in general is usually sufficient;
    but cf. jagatī in i. 157, 5;
    vi. 72, 4.

    Cf. Zimmer, Altindisches Leben, 150, n.
"https://sa.wiktionary.org/w/index.php?title=जगत्&oldid=499645" इत्यस्माद् प्रतिप्राप्तम्