यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्बलः, पुं, (जगतां बलं यस्मात् ।) वायुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्बल¦ पु॰ जगतां बलमस्मात्। वायौ त्रिका॰। तस्यैवव्यानरूपस्ववृत्तिभेदात् सर्वबलजक्रियाहेतुत्वस्य भङ्ग्याछान्दोश्ये उक्तत्वात् तस्य तथात्वम् यथा
“अथोयान्यन्या-नि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनमाजेः सरणंदृतस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोत्येतस्यहेतोर्व्यानमेवोद्गीथमुपासीत”। बलस्य च सर्वक्रियाहेतुत्वं छान्दोग्ये भूमविद्यायामुक्त यथा
“बलं वाव वि-ज्ञानाद्भूयोऽपि ह शतं विज्ञानवताभको वलवानाकम्प-यते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिच-रिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवतिश्रीता भवति मन्ता भवति बोद्धा भवति कर्त्ता भवतिविज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षंबलेन द्यौर्वलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च-वया{??} च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपी-लकं बलेन लोकस्तिष्ठति बलसुपास्स्वेति”। सर्वक्रियाणां{??} च सुश्रुते दर्शितं यथा
“वायव्याः स्पर्शःस्पर्शेन्द्रियं सर्वचेष्टादयः सर्वशरीरस्पन्दनं लघुता च” [Page3006-b+ 38] तेन सर्ववष्टान्तां वायुकार्य्यत्वोक्त्या बलस्य च तत्र हेतु-त्वोक्तवा च बा{??} बलहेतुत्वमवसीयते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्बल¦ m. (-लः) Air, wind. E. जगत् the universe, and बल surrounding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्बल/ जगद्--बल m. " world-strength " , wind L.

"https://sa.wiktionary.org/w/index.php?title=जगद्बल&oldid=375677" इत्यस्माद् प्रतिप्राप्तम्