यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु, क्ली, (जायते इति । जन् “दॄसनिजनिचरि- चटिभ्यो ञुण् ।” उणां १ । ३ । इति ञुण् ।) ऊरुजङ्घयोर्म्मध्यभागः । हा~टु इति भाषा ॥ (यथा, महाभारते । ४ । ३२ । ३९ । “तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ॥”) तत्पर्य्ययायः । ऊरुपर्व्व २ अष्ठीवत् ३ अष्ठी- वान् ४ । इत्यमरः । २ । ६ । ७२ ॥ चक्रिका ५ । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु पुं-नपुं।

जानूरुसन्धिः

समानार्थक:जानु,ऊरुपर्वन्,अष्टीवत्

2।6।72।2।3

तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः। जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु¦ न॰ जन--ञुण्। ऊरुजङ्घयोर्मध्यभागे (आंटु) स्वार्थेक अत्रैवार्थे अमरः।
“निगृह्य पारीमुभयेन जानुनोः” माघः।
“ऊरू अरत्नीं जानुनीं विशोमेऽङ्गानि सर्वतः” यजु॰

२७


“जानुकपिच्छे चतुरङ्गुले च” वृ॰ स॰

५८ अ॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु¦ m. (-नुः) The knee. E. जन् to be produced, (walking, motion.) ञुन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु [jānu], n. [जन्-ञुण्] The knee; जानुम्यामवनिं गत्वा kneeling (or falling on one's knees) on the ground. -Comp. -दध्न a. reaching to, as high as the knees, knee-deep.-प्रकृतिकम् A variety of wrestling. -फलकम्, -मण्डलम् the knee-pan. -विजानु n a peculiar position in fighting (contracting and extending the knees). -सन्धिः the knee-joint.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु n. (rarely m. MBh. iv , 1115 Ra1jat. iii , 345 )the knee RV. x , 15 , 6 AV. ixf. VS. etc. ( नुभ्याम् अवनिं-गम्" to fall to the ground on one's knees " MBh. , xiii , 935 )

जानु n. (as a measure of length) = 32 अङ्गुलs S3ulbas.

जानु n. ([ cf. ? Lat. genu ; Goth. kniu ; Germ. Knie.])

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जानु पु.
एक माप का नाम = 32 अंगुल, बौ.शु.सू. 1.13।

"https://sa.wiktionary.org/w/index.php?title=जानु&oldid=499734" इत्यस्माद् प्रतिप्राप्तम्