सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

पठ् धातु परस्मै पदि

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः
Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

ज्वलन्

शानच् सम्पाद्यताम्

ज्वल्यमानः

क्तवतु सम्पाद्यताम्

ज्वलितवान्

क्त सम्पाद्यताम्

ज्वलितः

यत् सम्पाद्यताम्

ज्वाल्यम्- ज्वलितुम् योग्यम्

अनीयर् सम्पाद्यताम्

ज्वलनीयम्

तव्यम् सम्पाद्यताम्

पठितव्यम्

णिच् सम्पाद्यताम्

ज्वालयति

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

ज्वलितुम्

त्वा सम्पाद्यताम्

ज्वलित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल् [jval], 1 P. (ज्वलति, ज्वलित)

To burn brightly, blaze, glow, shine; ज्वलति चलितेन्धनो$ग्निः Ś.6.3; Ku. 5.3.

To be burnt up, be consumed or afflicted (as by fire) अमृतमधुरमृदुतरवचनेन ज्वलति न सा मलयजपवनेन Gīt.7.

To be ardent; जज्वाल लोकस्थितये स राजा Bk.1.4.

To burn (as a wound). -Caus. (ज्वलयति-ते, ज्वालयति-ते, but प्रज्वलयति)

To set on fire, light, kindle.

To irradiate, illuminate, brighten.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वल् cl.1 P. ज्वलति( ep. also A1. ; p. लत्; aor. अज्वालीत्Pa1n2. 7-2 , 2 ; 3. pl. अज्वलिषुर्Bhat2t2. xv , 106 )to burn brightly , blaze , glow , shine TS. i S3Br. Gobh. MBh. etc. ; to burn (as a wound) Sus3r. : Caus. ज्वलयतिor ज्वाल्, to set on fire , light , kindle , make radiant , illuminate GopBr. ii , 5 , 5 ( A1. ) MBh. etc. : Intens. जाज्वलति( MBh. )or ल्यते( Pa1n2. 3-1 , 22 Ka1s3. ; p. ल्यमान)to flame violently , shine strongly , be brilliant MBh. R. VP. iii , 2 , 10 Ra1jat. i , 154.

"https://sa.wiktionary.org/w/index.php?title=ज्वल्&oldid=499795" इत्यस्माद् प्रतिप्राप्तम्